Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८९
९०
तृतीयं पर्व-तृतीयः सर्गः सुदर्शनाऽवोचत्-"पुत्रं विना सर्वसौख्यानि वृथा, पुत्रहीनानस्मान् धिक्, नाऽन्यत् किमपि खेदकारणम्" । ___ तच्छ्रुत्वा नृप उवाच-"देवि ! धीरा भव, देवताराधनेन तव मनोरथं पूरयिष्ये"। एवं राज्ञीमाश्वास्य निजधामतो निर्गत्य कृतशौच: शुचिवेष: कुलदेव्या निकेतनं गत्वा देवतां पूजयित्वाऽऽपुत्रलाभं त्यक्तान्नपानवृत्तिर्दृढनिश्चय उपाविशत् । ततः षष्ठे उपवासे प्रसन्ना देवता प्रत्यक्षीभूय 'वरं वृणु' इति व्याजहार । ततो राजाऽपि नत्वा, 'सर्वपुरुषोत्कृष्टं पुत्रं मे देही'त्यब्रवीत् । देवी च 'दिवः सुरवरश्च्युत्वा तव सूनुर्भविष्यती'ति वरं दत्त्वा तिरोदधे । सुदर्शना च तत् सर्व वरप्रदानं देव्या नृपाज्ज्ञात्वाऽत्यन्तं मुमुदे ।
अथाऽन्यदा ऋतुस्नातायाः सुदर्शनायाः कुक्षौ दिवो महर्द्धिको देवश्च्युत्वाऽवातरत् । ततस्तया रात्रौ सुप्तया स्वप्ने मुखे प्रविशन् सिंहो दृष्टः । तेन च प्रबुद्धा भीतभीता सत्वरं शय्यात उत्थाय राज्ञे तन्निवेदितवती । राजा च तच्छ्रुत्वा-"सिंह इव विक्रमी तव पुत्रो भविष्यती"ति स्वप्नार्थमुवाच । ततो राज्ञी तच्छ्रुत्वा हृष्टमानसा जाग्रती शुभकथापरा रात्रिशेष निनाय । क्रमशः समुत्पन्नान् 'सर्वदेहिनामभयं ददामि, पुरादिष्वमारिमुद्घोषयितुमिच्छामि, अष्टाह्निका निखिलायतनेषु चिकीर्षामी'ति दोहदान् राजे शशंस । राजा च तदभिनन्द्य सद्यो भीतानामभयममारिं च डिण्डिमवादन-पूर्वकमाघोषयामास । प्रतिचैत्यमष्टाह्निकोत्सवांश्चोच्चैश्चकार । तैर्दोहदैश्च हृष्टा देवी पूणे समये वल्ली फलमिव पुत्ररत्नमसूत । राजा च ततोऽत्यन्तं मुदितोऽथिभ्यो यथाकाममर्थं ददौ । राज्ञा पौरैरपि च महोत्सवश्चक्रे। स्वप्नानुसारेण च कुमारस्य "पुरुषसिंह" इति नाम चक्रे । कुमारश्च स धात्रीभिाल्यमानः क्रमाद् वर्धमान: सकला: कला जग्राह । यौवनं प्राप्तश्चाऽष्टौ नृपकन्या: परिणीय ताभी रममाणो वैषयिकं सुखमन्वभूत् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा च क्रीडितुमुद्यानं गतः स समवसृतं विनयनन्दनसूरिमपश्यत् । तमवलोक्य विस्मितो दध्यौ "वेश्यायाः सामीप्ये सतीत्वस्य पालनमिव यौवनेऽमुष्य व्रतधारणमाश्चर्यम् । तदद्याऽयं दिष्ट्या पुण्यदृष्टः" । एवं विचिन्त्य सत्वरमुपसृत्य मुनि वन्दित्वा मुनिना धर्मलाभाशिषाऽभिनन्दितो भूयस्तं नत्वाऽपृच्छत्-"नवयौवनेऽपि व्रतधरश्चित्रीयसे । अत्र संसारे न किञ्चन सारं मन्ये, यतो भवादृशास्तत्परिहाराय प्रयतन्ते । ततो ममाऽपि संसारतरणोपायं समादिश, मामपि स्वेन पथा नय" ।
तच्छ्रुत्वा सूरिरुवाच "यौवनादीनि मदस्थानानि न शान्तये । संसारसिन्धुतरणे यतिधर्मो दृढं यानपात्रं भगवद्भिः समाम्नातः । स च धर्मः संयम-सूनृत-शौच-ब्रह्मा-ऽऽकिञ्चन्य-तप:-क्षान्ति-मार्दवजूता-मुक्तिमेदा दृशविधः । तत्र प्राणातिपातव्यावृत्तिः संयमः । मृषावादपरिहारः सूनृतम् । अदत्तादानवर्जनात् संयमसंशुद्धिः शौचम् । उपस्थसंयमो नवगुप्तिसमन्वितो ब्रह्म । शरीरादावपि निर्ममत्वमकिञ्चनता । अनशनमूनोदरता वृत्तिसक्षेपो रसत्यागस्तनुक्लेशो लीनतेति च बहिस्तपः, प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयो व्युत्सर्गः शुभध्यानमिति चाऽऽभ्यन्तरं तपः । शक्तावशक्तौ वा क्रोधनिग्रहात् सहनं क्षान्तिः । माननिर्जयाद् मददोषपरिहारो मार्दवम् । मायाजयाद् वाग्-मन:-कायैरवक्रतर्जुता । बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो मुक्तिः । एवं च दशविधो धर्मो जगति पुण्यैरवाप्यते"।
तच्छ्रुत्वा पुरुषसिंहः सविनयमुवाच "रङ्कस्य निधानमिवाऽयं धर्मः साधु दर्शितः । किन्तु गृहस्थैरयं धर्मोऽनुष्ठातुं न शक्यते । तन्मे धर्मराजराजधानी प्रव्रज्यां प्रयच्छ, भववासादुद्विग्नोऽहम्" । ततः सूरिरुवाच-"पुण्यसम्पदां साधकस्तव मनोरथः साधुः । त्वं व्रतभारस्य योग्योऽसि, त्वत्समीहितं दास्यामः । किन्तु गत्वा पितरावापृच्छस्व, यतस्तावेव नृणां जगति प्रथमतो गुरू" ||

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67