Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 48
________________ द्वितीयः सर्गः श्रीअभिनन्दनजिनचरित्रम् सांवरिः संवृतः श्रीमान् सिद्धार्थाकुक्षिजो जिनः । विपन्नशरणं जीयात् सिद्धार्थः सोऽभिनन्दनः ॥ १ ॥ अथाऽस्मिन् जम्बूद्वीपे मङ्गलावत्यां विजये रत्नसञ्चयायां पुरि महाबलो नाम महाबलो नृपो बभूव । स चोत्साहादिशक्तिमानुपायचतुष्टयज्ञो, जिनवचनाश्रितो, दानादिचतुर्विधधर्मपरायणो, देशविरतावतुष्यन् विमलसूरिपादान्ते सर्वविरतिव्रतमग्रहीत् । निन्दापूजयोरनाकारो, ग्रीष्मातप-शीतादिपरीषहान् सहमान, एकावल्यादितपोलीनो विंशतिस्थानकैस्तीर्थकृन्नामकर्मोपार्जनं कृत्वा प्रपन्नानशनो मृत्वा विजयाख्ये विमाने महद्धिकः सुरोऽभवत् । इतश्च जम्बूद्वीपे भरतक्षेत्रेऽयोध्यानगर्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमा: संवरो नाम नृपो बभूव । गुणग्रामसमग्रस्य तस्य शीलादिगुणसम्पन्ना सिद्धार्था नाम्नी महिषी बभूव । तस्या एव कुक्षौ विजये विमाने त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा ततश्च्युत्वा महाबलजीवो वैशाखशुक्लचतुर्थ्यामभीचिनक्षत्रे समवातरत् । तत्राऽवतीर्णे च तस्मिन् जगत्त्रयेऽपि सुखमुद्योतश्चाऽभवत् । सिद्धार्था च सुखसुप्ता रात्रेरन्तिमे प्रहरे मुखे प्रविशतः प्रसिद्धांश्चतुर्दशमहास्वप्नान् ददर्श । नृपश्च तस्यास्तान् स्वप्नान् ८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ज्ञात्वा 'त्रिभुवनेश्वरस्तव पुत्रो भविते'त्यवोचत् । इन्द्रोऽपि च समेत्य चतुर्थस्तीर्थनाथस्ते पुत्रो भविष्यतीति स्वप्नार्थमुवाच । तत: प्रमुदिता सा देवी जाग्रत्येव तां निशामत्यवाहयत् । तस्याः स गर्भश्च दिने दिने गूढमवर्धत । सा च सिद्धार्था जगत्सुखालयं तं गर्भ सुखेनाऽधारयत् । ततो नवसु मासेषु सार्धाष्टमदिनेषु चाऽतीतेषु माघशुक्लद्वितीयायामभीचिस्थे चन्द्रे सिद्धार्था तेजसा रवितुल्यं स्वर्णवर्णं प्लवगलाञ्छनं पुत्रं सुखेन सुषुवे । अथ षट्पञ्चाशद् दिक्कुमार्यः स्वस्वस्थानादेत्य देव्याः सूनोश्च यथोचितं सूतिकर्म विदधुः । शक्रश्च सपरिवार: पालकमधिरुह्य तत्र समेत्य विमानादुत्तीर्य सूतिकागृहं प्रविश्य जिनं जिनमातरं च नमस्कृतवान् । देव्या अवस्वापनी दत्त्वाऽर्हत्प्रतिबिम्बं निधाय पञ्चधा भूत्वाऽर्हन्तमादाय मेरावतिपाण्डुकम्बलायामङ्कारोपितजिनः शक्रः सिंहासनमध्यास्य सर्वैरिन्द्रादिभिः सह यथाविधि स्नात्रं विचक्रे । वस्त्रा-ऽलङ्करणादिभिर्विभूष्य भक्तित: स्तुत्वा च क्षणाद् यथाविधि स्वामिगृहमेत्याऽवस्वापनीमहत्प्रतिच्छन्दं च संहृत्य देव्याः पार्श्वेऽर्हन्तं निधाय स्वं स्वं धाम ययुः । राज्ञी राजा च प्रातः सूनोर्महान्तं जन्मोत्सवं विधाय "अस्मिन् गर्भस्थे कुलं राज्यं पुरी चाऽभ्यनन्दद्" इति तस्याऽभिनन्दन इति नामाऽकरोत् । प्रभुश्च शक्रसङ्क्रमितां सुधां स्वाङ्गुष्ठात् पिबन्, धात्रीभिः पाल्यमानः क्रमेण ववृधे । सुरा-ऽसुरकुमारैः सह बालक्रीडां कुर्वन् शैशवमत्यवाहयत् । क्रमेण यौवनं प्राप्य सार्धधन्वत्रिशत्युच्च, आजानुभुजः, सर्वसामुद्रिकलक्षणोपेतः, कर्मणोऽवश्यभोक्तव्यतया पितृभ्यां प्रार्थितो राजपुत्री: परिणीय क्रीडोद्यानादिषु ताराभिश्चन्द्रमा इव समं ताभी रमाभी रेमे । इत्थं च जन्मतः सौख्यमग्नः सार्ध पूर्वलक्षद्वादशकं गमयामास । ततः संवरोऽनुनीयाऽभिनन्दनविभुं

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67