Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वितीयं पर्व चतुर्थः सर्गः
गृहिरत्नं च रत्नमाहात्म्यात् प्रातरुप्तानि धान्यादीनि सायं ददौ । मेघमुखाश्च तथैव निरन्तरं ववृषुः । 'क एते मामुपद्रोतुं प्रवृत्ता' इति सकोपं सगरं चिन्तयन्तं दृष्ट्वा सन्निहितैः षोडशसहस्रैर्देवै' यूयं तूर्णमपसर्पत, अन्यथा वो न कुशलमिति निर्भत्सितास्ते मेघमुखास्त्रस्ता मेघान् संहृत्य तिरोदधुः। 'नाऽयं चक्री नो जय्य' इति किरातानूचुश्च ।
ततस्ते किराता भीता रत्नोपायनान्यादाय सगरं शरणमुपेत्य बद्धाञ्जलयः-“ज्ञानादस्माभिरसदृशमनुष्ठितं क्षमस्व, अतः परं त्वदधीना भविष्याम' इति प्रार्थयामासुः । चक्रयपि ताननुगृह्य सत्कृत्य च व्यसृजत् । तथा सिन्धोः पश्चिमनिष्कुटं जेतुं सेनानीरत्नमादिशत् । स च सेनानीश्चर्मरत्नेन सिन्धुमुत्तीर्य गिरि-सागरावधीन् सिन्धुनिष्कुटान् जित्वा म्लेच्छानां दण्डमादाय सगरमुपाययौ । चक्री च नृपैः सेव्यमानो विचित्रान् भोगान् भुञ्जानस्तत्र चिरमस्थात् ।
अथाऽन्यदाऽऽयुधागाराद् निर्गत्योत्तरपूर्वमार्गेण गच्छच्चक्रमनुव्रजन् नृपः क्षुद्रहिमवद्गिरेर्दक्षिणं नितम्बं प्राप । पौषधान्ते च रथाग्रेण तं गिरिं हत्वा तत्र तुरगान् बद्ध्वा बाणं विससर्ज । द्वा योजनान्यतीत्य सभायां पतितं तं बाणं तत्र लिखितमक्षरं च दृष्ट्वा चक्रिणं ज्ञात्वा क्षुद्रहिमाद्रिकुमारो गोशीर्षचन्दन - रत्नाद्युपायनान्यादाय सगरमुपगत्य समर्प्य नभः स्थितो जयेत्युक्त्वा सेवां स्वीकृतवान् । राजा च तं विसृज्य रथं वालयित्वा ऋषभकूटाद्रिं प्राप्य तं पूर्ववत् त्रिर्हत्वाऽश्वान् बद्ध्वा काकिण्या तस्य पूर्वभागे द्वितीयः सगरश्चक्रीत्यक्षराणि लिखित्वाऽष्टमभक्तान्तपारणं कृत्वा हिमाद्रिकुमारस्याऽष्टाह्निकां चकार ।
तत उत्तरपूर्वमार्गेण चक्रानुगो गङ्गादेवीस प्राप्याऽष्टमभक्तं चकार । तदन्ते चाऽऽसनकम्पतो विज्ञाय गङ्गाऽपि सिन्धुदेवीव चक्रिणमुपस्थाय रत्नकुम्भाद्युपहतवती । नृपश्च तां विसृज्य पारणं विधायाऽष्टाह्निकां चकार । ततश्चक्रानुगश्चक्री खण्डप्रपातं प्राप्य
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नाट्यमालकमुद्दिश्याऽष्टमभक्तं चकार । नाट्यमालश्चोपेत्य नानाविधालङ्काराद्युपहत्य सेवां स्वीकृतवान् । नृपश्च तं विसृज्य पारणं विधायाऽष्टाह्निकामतनोत् । ततो नृपाज्ञया सेनानीरर्धसेनया सिन्धुनिष्कुटवद् गङ्गाप्राग्निष्कुटमसाधयत् । तथा चक्री वैताढ्यपर्वतश्रेणीद्वयविद्याधरान् पर्वतीयनृपानिव जित्वा तानुपहतरत्न-वस्त्रादीन् सत्कृत्य विससर्ज ।
५२
ततो नृपादेशेनाऽष्टमादिपूर्वकं तमिस्रावत् सेनान्या खण्डप्रपातगुहायामुद्घाटितायां नृपो गजमारुह्य तद्दक्षिणकुम्भे मणि न्यस्य गुहां प्राविशत् । ततश्चक्री काकिण्या द्वयोभित्त्योर्मण्डलान्यालिखनुन्मग्ना - निमग्ने नौ पूर्ववदुत्तीर्य स्वयमुद्घटितेन गुहादक्षिणद्वारेण निर्गत्य गङ्गापश्चिमतटे शिबिरं निवेश्य निधिरत्नान्युद्दिश्याऽष्टमं विदधे । नैसर्पाद्या निधयश्च "गङ्गामुखमागधवासिनो वयं त्वद्भाग्यवशीकृता:, अस्मान् यथाकाममुपभुङ्क्ष्व, प्रयच्छ च । वयं न कदाऽपि क्षीयामहे, नवभिर्यक्षसहस्त्रैः सततमापूर्यमाणाश्चक्रष्टष्ठ द्वादशयोजनायामा नवयोजनविस्तृता भुवि त्वत्पारिपार्श्विकाः सञ्चरिष्याम” इत्यूचुः । नृपश्च तद्वाचमनुमन्य कृतपारणोऽष्टाह्निकां विदधे । ततः सेनानीः सगरादेशाद् गङ्गाया द्वितीयमपि निष्कुटं साधयामास । तदेवं द्वात्रिंशताऽब्दसहस्रैः सगरश्चतुर्भिर्निष्कुटैर्गङ्गासिन्ध्वोर्मध्यस्थितेन खण्डद्वयेन षड्खण्डं भारतं वर्षं सुखमन्वशात् ।
ततश्चतुर्दशमहारत्न-नवनिधीश्वरो, द्वात्रिंशत्सहस्रनृपसेवितो, द्वात्रिंशत्सहस्त्रै राजपुत्रीभिस्तावतीभिर्जानपदस्त्रीभिश्च समन्वितो, द्वात्रिंशज्जनपदसहस्राधीश्वरो, द्वासप्ततिपुरसहस्रशासितैकसहस्रोनद्रोणमुखलक्षाधिपः पत्तनाष्टचत्वारिंशत्सहस्राधीश्वरः, कर्बटादीनां चतुर्विंशतिसहस्राणां चतुर्दशसहस्रसम्बाधानां षोडशसहस्रखेटकानां विंशत्याकरसहस्राणामेकोनपञ्चाशत: कुराज्यानां षट्पञ्चाशदन्तरद्वीपानां षण्णवतिग्राम-कोटीनां च स्वामितां प्राप्तः पत्तीनां षण्णवत्या

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67