Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ चतुर्थः सर्गः अथ सगरस्याऽस्त्रागारे सुवर्णमयनेमीकं, लोहिताक्षमयारं, स्वर्णादिघण्टिकान्वितं, मणिमुक्तादिमण्डितं वज्रनिर्मितनाभीकं, यक्षसहस्राधिष्ठितमन्तरिक्षस्थितं सुदर्शनं नाम चक्ररलं समुदपद्यत । तत आयुधागारिकस्तद् दृष्ट्वा प्रणम्य माल्यादिभिः पूजयित्वा मुदितो गत्वा सगराय शशंस । ततः सगरः सिंहासनादि त्यक्त्वा कतिचित् पदानि गत्वा चक्रं मनसिकृत्य ननाम । ततः सिंहासनमधिष्ठाय निवेदकाय पारितोषिकं दत्त्वा स्नानादिकं विधाय पद्भ्यां चलन् सामन्त-नृपादिपरिवृतोऽस्त्रागारं ययौ पञ्चाङ्गस्पृष्टभूतलश्च चक्रं नत्वा रोमहस्तैः प्रमार्ण्य स्नपयित्वा विविधैर्माल्यैः पूजयित्वा वस्त्राऽलङ्करणैरलङ्कृत्याऽष्टमङ्गलानि लिलेख । तदग्रतः पुष्प- धूपादि दत्त्वा त्रिः प्रदक्षिणीकृत्याऽपसृत्य नमस्कृत्य चाऽष्टाह्निकामहं सपौरो विधाय दिग्यात्रासमुत्सुकः स्वं निकेतनं जगाम सगरः । अथ सगरः स्नानाङ्गरागादि विधाय वस्त्राऽलङ्कारादि परिधाय मङ्गल्ये मुहूर्ते दिग्यात्रायै गजरत्नमारुरोह । सेनानीरत्नं चाऽपि दण्डरत्नमादायाऽश्वरत्नं समारुह्य भूपतेः पुरः प्रतस्थे । तथा पुरोधोरत्नं गृहिरलं वर्धकिरनं छत्र चर्मरले मणि- काकिणीरले बहुदासी परिवारमन्तःपुरं च तेन सहाऽचालीत् । ततो दिने दिने एकयोजनप्रमाणेन यानेन कतिपयैदिवसैः स मागधक्षेत्रं प्राप । तत्र च सगराज्ञया वर्धकिरत्नं नवयोजनविस्तारं द्वादशयोजनदीर्घं त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः स्कन्धावारं चकार । तत्र च नृपो मागधतीर्थकुमारं मनसिकृत्य पौषधशालायामष्टमतपो विधाय ततो निर्गत्य स्नानादिकं विधाय रथचक्रनाभिदघ्नं सागरजलमवगाह्य मागधतीर्थेशं प्रति निजनामाङ्कितं शरं चिक्षेप । तेन शरेण च द्वितीयचक्रिणं ज्ञात्वोपहारमादाय समुपस्थितः सगराय तत् समर्प्य साञ्जलिर्मागधेश:- 'तवाऽऽदेशकरोऽस्मीत्यवोचत् । चक्री चाऽपि तत् स्वीकृत्य सत्कृत्य तं विसृज्य च स्नानादिकं विधाय सपरीवारः पारणं कृत्वा मागधतीर्थेशस्याऽष्टाह्निकोत्सवं चकार । ४८ ततश्चक्रानुगो दक्षिणां प्रति प्रतिष्ठमानोऽपाक्पश्चिममार्गेण मार्गे नृपान् स्वाज्ञावशंवदान् कुर्वन् क्रमाद् दक्षिणाब्धेस्तटमासाद्य कृते स्कन्धावारे गजादवरुह्य पौषधशालायां वरदामेशमुद्दिश्याऽष्टमतपो विधाय प्रान्ते वरदामेशं प्रति समुद्रजलेऽवगाह्य शरं विससर्ज । वरदामेशोऽपि शरेण द्वितीयचक्रिणमुपलक्ष्य सद्यः समुपस्थाय किरीटाद्युपहृत्य 'तवाऽऽदेशकरोऽस्मीति प्रार्थयत् । सगरोऽपि तत् स्वीकृत्य तं सत्कृत्य विसृज्य च स्कन्धावारमुपेत्य स्नानपारणादि विधाय वरदामेशस्याऽष्टाह्निकां चकार । ततः पश्चिमाभिमुखं चक्रानुगः प्रतिष्ठमानो द्रविडानान्ध्रान्, त्रिकलिङ्गान्, विदर्भान्, महाराष्ट्रान्, कौङ्कणाल्लाटान्, कच्छान्, सुराष्ट्रांश्च वशंवदान् विदधानः क्रमेण पश्चिमाब्धेस्तटमाप । तत्र स्कन्धावारमधिष्ठाय प्रभासेशमुद्दिश्य पौषधगृहेऽष्टमतपो विधाय नाभिदघ्नं लवणोदधिजलमवगाह्य प्रभासतीर्थेशं प्रति बाणं विससर्ज । प्रभासतीर्थेशोऽपि तेन बाणेन द्वितीयचक्रिणं ज्ञात्वा सत्वरमागत्य चूडामण्याद्युपहृत्य 'तवाऽऽदेशकरोऽस्मी'त्यवोचत् । चक्रयपि तत् स्वीकृत्य प्रभासेशं सत्कृत्य विसृज्य च शिबिरमागत्य प्रभासेशस्याऽष्टाह्निकं चक्रे । सिन्धोर्दक्षिणतटेन प्राङ्मुखो गच्छन् नृपः सिन्धुदेवीगृहादारात् शिबिरं निवेशयित्वा तत्र सिन्धुदेवीमुद्दिश्याऽष्टमतपो विचक्रे ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67