Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 33
________________ द्वितीयं पर्व-चतुर्थः सर्गः कोटिभिः परिवारितः, कुञ्जराणां वाजिनां रथानां च प्रत्येकं चतुरशीत्या लक्षाभिर्व्याप्तभूतलश्चकानुगो महद्धिसम्पन्नो निववृते । मार्गे च ग्रामेशादिभिः पूजितो दिने दिने योजनिकैः प्रयाणैर्विनीतां प्राप । पुरीपरिसरे च शिबिरं निवेश्याऽवतस्थे । अथैकदा तत्र सगरो वाह्याल्यामश्वक्रीडार्थमेकं सूकलाश्वमारुह्य गतः । तत्र च तं तुरङ्गमं विक्रमय्योत्तरोत्तरधारासु क्रमेणाऽऽरोपयन् पञ्चमी धारामारूढो नभस्तल उत्पपात । ततः सोऽश्वोऽपहत्य सगरं शीघ्रमेव रंहसा महारण्ये प्रचिक्षेप। ततः स नृपो झम्पां दत्त्वोत्ततार। सोऽश्वोऽपि भूमौ पपात । ततो नृपः पादाभ्यामेव गच्छन् महासरो दृष्ट्वा तत्र श्रमापनोदाय स्नात्वा पय: पपौ । ततो निर्गत्य तीरे स्थितो नृपः सर्वाङ्गमनोहरामेकां युवतिं दृष्ट्वा केयमिति चिन्ताचान्तस्वान्तस्तयाऽपि दृष्टः । ततश्च कामविधुरा म्लानमुखी सा सखीभिः कथञ्चन निजावासमुपानीयत । सगरोऽपि स्मरातुरो मन्दं सरस्तीरे गच्छन् कञ्चुकिनैत्य नत्वा कृताञ्जलिनोचे-"राजन् ! इहैव भरतक्षेत्रवैताढ्यपर्वते गगनवल्लभपुरे विद्याधरपतेः सुलोचनस्य सहस्रनयनो नाम तनयः, सुकेशानाम्नीयं तनया चाऽस्ति । नैमित्तिकेन चैकेन "इयं स्त्रीरत्नं चक्रवर्त्तिनो महिषी भवित्री"ति वर्णिता । अनन्तरं च रथनूपुरेशेन पूर्णमेघेन याचिताऽपीयं पित्रा न दत्ता । तदा क्रुद्धेन तेन युद्धे सुलोचने हते सहस्रनयनो भगिनीमिमामादायात्राऽगात् । त्वां च दृष्टवती सा कामार्ता विषमां दशामापन्ना त्वयाऽवश्यं त्रातव्या" । तदानीमेव च नभसा समागतः सहस्रनयनो नत्वा सगरं निजावासमानीय सुकेशां तस्मै प्रदाय तेन सह गगनवल्लभपुरं ययौ । तत्र च सगरस्तं पैतृके राज्ये निवेश्य ५४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वविद्याधराधीशं विधाय स्त्रीरत्नं सुकेशामादाय साकेतं ययौ । तत्र साकेतमुद्दिश्याऽष्टमतपो विधायाऽन्ते पारणं विधाय पदे पदे तोरण-पताकादिसमन्वितां पुरीं प्रविवेश । तत्र गृहाङ्गणगतः सन्निहितान् देवान् नृपादींश्च विसृज्य सान्तःपुरपरीवारो निजं वेश्म प्रविश्य स्नानादि विधाय कृतदेवार्चनो भुक्त्वा सङ्गीतकादिभिविनोदै रेमे । ___अथाऽपरेधुर्देवाद्या उपेत्य सगरमूचुः-"भारतं क्षेत्रं त्वया वशंवदं कृतम् । अधुना युष्माकं चक्रवर्त्तित्वाभिषेकं कर्तुमिच्छामः "| ततस्तदनुज्ञातास्ते पुर्या उत्तरपूर्वतो दिव्यं रत्नमण्डपं विचक्रुः, अभिषेकसामग्रीश्चाऽऽनिन्युः । ततः सान्तःपुरः सस्त्रीरत्नस्तत्र मण्डपे मणिमयं स्नानपीठं प्रदक्षिणीकृत्य पूर्वसोपानमार्गेण तदारुह्य सिंहासनं प्राङ्मुखोऽलञ्चक्रे नृपः । ततो नृपादिषु यथास्थानं निविष्टेषु शुभे लग्ने देवादिभिः सौवर्णादिकलशैरभिषिच्याऽङ्गं प्रमार्ण्य दिव्यमाल्यवस्त्र-रत्ला-ऽलङ्कारादिभिरलङ्कृतो नृपः शक्रेण । ततः स चक्री नगराध्यक्षं समादिक्षत्-"द्वादशवत्सरी यावदिमां पुरीमदण्डशुल्कामभटप्रवेशामकरां महोत्सवां कुरु" | तदाज्ञां च नगराध्यक्षो हस्त्यारूढैनिजैः पुरुषैडिण्डिमिकैः सद्य आघोषयामास। ततश्च यथानृपाशं सा पुरी सर्वत आनन्दपूर्णा जाता ॥४॥ इति द्वितीयपर्वणि सगरदिग्विजय-चक्रवर्तित्वाभिषेक वर्णनात्मकः चतुर्थः सर्गः ॥४॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67