Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वितीयं पर्व-द्वितीयः सर्गः तेष्वष्टाह्निकामहोत्सवं व्यधुः। ततस्तस्माद् द्वीपात् कृतकृत्याः सुराः स्वस्वस्थानं जग्मुः।
इतश्च तस्यामेव रात्रौ वैजयन्त्यपि सुखेन सूनुं सुषुवे । ततः परिच्छदो जायावध्वोविजया-वैजयन्त्योः पुत्रोत्पत्तिवार्त्तया जितशत्रुमवर्धयत् । तया वार्त्तया च परितुष्टो नृपो यथेष्टं पारितोषिकं प्रदाय प्रहृष्टतनुः परां तृप्ति भजमानः काराबन्धाद् द्विषोऽपि प्रमुक्तेनिर्देशं ददौ । चैत्येषु जिनबिम्बानामभृताः पूजाश्च विदधे । अर्थिनश्च धनैरतर्पयत् । तथा तत्र सशिष्याणामुपाध्यायानां सूतमातृकापाठैर्ब्राह्मणानां मन्त्रध्वनिभिमौहूर्तिकानां लग्नादिविचारवाग्भिः, कुलवधूनामुलूलध्वनिभिर्वारयोषितां मङ्गल्यगीतशब्दैर्बन्दिकोलाहलैश्चारणाशीभिश्चेटवर्गाणां हर्षोत्तालगीभिर्वेत्रिणां याचकाह्वानवचोभिश्च नृपगृहाङ्गणं शब्दाद्वैतमिव जातम् । ___ लोकाश्च क्वचित् कुङ्कुमादिभिविलेपनानि, क्वचित् क्षौमादिवस्त्रपरिधापनानि, क्वचिद् दिव्यमाल्यादिभिः सम्माननानि, क्वचित् कर्पूरमिश्रताम्बूलैः प्रीणनानि, कुङ्कुमेन गृहाङ्गणे सेचनानि, मौक्तिकैः स्वस्तिकादिविरचनानि, स्तम्भतोरणबन्धनानि, स्वर्णकुम्भस्थापनानि, रत्नमाल्यादिलम्बनानि, गीततालमनोहराणि सङ्गीतकानि च चक्रुः । तथा तत्र विचित्रवस्त्रा-ऽलङ्कार-नेपथ्यकलिता मङ्गलार्थं पुष्पादिसहितानि पूर्णपात्राणि बिभ्राणा: पौरेभ्यकुलवध्वः सामन्तादयश्च तत्र समाययुः । तथा केचिद् रत्नाभरणानि, केचिद् महार्घाणि दुकूलानि, केचित् स्वर्णराशीन्, केचिद् गजान्, केचिज्जात्यवाजिन उपायनानि ददुः । नृपश्च तानि सर्वाणि सपरितोष जग्राह । नगरे च नृपतेः समादेशात् स्थाने स्थाने महामञ्चास्तोरणाः प्रतिरथ्यं कुङ्कुमाम्बुसेकाः, पदे पदे च नाटक-सङ्गीतकमङ्गल्यतूर्यनादाश्च प्रवृत्ताः । एवं नृपो दशाहं यावद् महोत्सवमयीं पुरी विदधे ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __अथ नृपः शुभेऽहनि सुत-भ्रातृव्ययोर्नामकरणोत्सवाय राजपुरुषानादिशत् । ततश्च तैः पटमण्डपो निरमायि, तत्र च स्तम्भे स्तम्भे कदलीस्तम्भाः शुशुभिरे । तथा विचित्रैः पुष्पैः पुष्पगृहाणि चक्रुः, तत्र च हंसरोमगर्भ-तूलगर्भ-दारुमयाद्यासनानि बभूवुः । हर्षाद् नरा नार्यश्च मङ्गलद्रव्यहस्ताः समायातास्तत्र यथास्थानमुपावेश्यन्त । नियोगिनश्च तान् कुङ्कुमेन ताम्बूलैः पुष्पैश्च सच्चक्रुः । द्विजन्मान: पवित्रान् मन्त्रान् पेठुः । गन्धर्वैर्गीतानि प्रारेभिरे । वैतालिकैर्जयजयारावश्चक्रे । ततो महता महोत्सवेन नृपतिः स्वपुत्रस्य "गर्भस्थितस्याऽस्य माता मयाऽक्षयूते न जिते"त्यतोऽजित इति, स्वभ्रातृव्यस्य च सगर इत्यनुत्तमं नामाऽकरोत् । एवमुत्कृष्टलक्षणौ धरोद्धरणकर्मठौ कुमारौ पश्यन् नृपतिर्नितरां मुमुदे ॥ २ ॥ इति द्वितीयपर्वणि श्रीअजितस्वामि-सगरचक्रिजन्मवर्णनात्मको
द्वितीयः सर्गः ॥२॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67