Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ २३ द्वितीयं पर्व-तृतीयः सर्गः राज्येन मम न प्रयोजनम् । मुमुक्षोरपि ते पादौ न मोक्ष्यामि । मम राज्यादि सर्वं सुत्यजं न तु त्वत्पादौ । यद् वा त्वयि व्रतधरेऽहं शिष्यीभविष्यामि । गोपुच्छलग्नो गोपालबालको नदीमिव भवत्पादावलम्ब्यहमपि भवं तरिष्यामि । त्वया सहाऽहमपि दीक्षामादास्ये, विहरिष्ये, परीषहानुपसर्गाश्च सहिष्ये, त्वया विनाऽत्राऽहं कथञ्चिदपि न स्थास्यामि, मयि प्रसीद" । ततः सुधोपमगिरा स्वामी सगरं निजगाद-"संयमग्रहणं प्रति तवाऽऽग्रहो युक्त एव । किन्तु भोगफलं कर्माऽद्याऽपि न क्षीयते तव। तस्मात् कर्मफलं भुक्त्वा स्वयं त्वं समये व्रतं गृह्णीयाः । अत इदं क्रमागतं राज्यं गृहाण । वयं पुनः संयमसाम्राज्यं ग्रहीष्यामः" । ततः सगरो मनस्यचिन्तयत्-"प्रभुविरहभीराज्ञाभङ्गभीश्च द्वयमपि मां दुनोति । तत्र गुर्वाज्ञापालनमेव वरम्" । इत्थं निश्चित्य गद्गदस्वरस्तथेति स्वामिनो वाचं प्रतिपेदे । ततोऽजितनाथो नियोगिभिः कृत्वा राज्याभिषेकार्थं तीर्थसलिलाधुपकरणान्यानाय्य राजसु मन्त्रिषु चमूपालेषु चाऽऽगतेषु सत्सु, बन्धुषु प्रमुदितेषु, हस्त्यादिसाधनाध्यक्षादिषूपस्थितेषु, शङ्ख-मृदङ्गादिवाद्येषु वाद्यमानेषु, गन्धर्वेषु शुद्धगीतानि गायत्सु, वैतालिकादिष्वाशीर्वचनानि भाषमाणेषु पुरोहितश्रेष्ठैः कृत्वा विधिवत् सगरस्य राज्याभिषेकं चकार । तदानीं च सर्वे नृपसामन्त-मन्त्रिणाः सगरं प्रणमुः । वरोपहारहस्ताः पौरा उपेत्य तं भक्त्या नवेन्दुमिवाऽनमन् । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः णाऽशीतिलक्षाधिकाष्टाशीतिकोट्युत्तरशतत्रयं हेमकोटिं ददौ । वार्षिकदानान्ते चाऽऽसनकम्पतोऽवधि प्रयुज्य प्रभोर्शातदीक्षाक्षणाः शक्राः सामानिकादिभिः सह निष्क्रमणोत्सवं कर्तुं विमानैः प्रस्थाय नरेन्द्राश्च सर्वे विनीतामाययुः । तत्र चाऽच्युताद्या देवेन्द्राः सगरादयो नरेन्द्राश्च क्रमेण प्रभोर्दीक्षाभिषेकं व्यधुः । ___ततश्च शक्रो देवदूष्येण वस्त्रेण प्रभोरङ्गानि प्रमााऽङ्गरागैश्चर्चयित्वा, दिव्यान्यदूष्याणि वासांसि परिधाप्य, मुकुट-हारादिभिभूषणैदिव्यपुष्पमाल्यैश्च विभूष्य, ललाटे तिलकं विधाय, देव्यादीनां मङ्गलगीतपूर्वकं, श्वेतच्छत्रविराजितं, देवैश्चामरैर्वीज्यमानं, स्वयं दत्तहस्तावलम्बं हर्ष-शोकविमूढेनाऽश्रुवर्षिणा सगरेणाऽन्वीयमानं सहस्रवाह्यां सुप्रभां नाम शिबिकां प्रभुमारोहयत्। तां च शिबिकां प्रथमं नरास्ततो विद्याधरास्तदनु देवाश्चोढवन्तः । तत्र च सिंहासनासीनं प्रभुं सौधर्मेशानेन्द्रौ चामरैर्वीजयामासतुः । ततः प्रभुर्दीक्षामादातुमुत्सुको विनीतामध्यमार्गेण चचाल । ___ तदानीं च प्रभुं द्रष्टुं पौरा नरा नार्यश्च ससम्भ्रममुपाययुः । तदानीं च काश्चिदञ्चलान् चालयामासुः , लाजानवाकिरन्, सप्तशिखमारात्रिकं व्यधुः, प्रभोः पुरः पूर्णपात्राणि न्यधुः, मङ्गल्यान् पूर्णकुम्भान् दधुः, मङ्गलानि जगुः, नृत्यानि चाऽतिप्रमुदिताश्चक्रुः । गगनमपि भक्तैविद्याधर-सुरासुरैरितस्ततो धावमानाप्तम् । इन्द्राणां च नाट्यकारिभिः प्रभोरग्रे नाटकान्यक्रियन्त । तथा सगरानजीविभिनर्त्तकैः पौरगन्धर्वनारीभिश्च विचित्राणि प्रेक्षणकानि चक्रिरे । तदेवं तदानीं दिव्यैीमैश्च नाट्य-सङ्गीतकस्वरादिभिस्तुमुलध्वनिर्जातः । निरीहोऽपि प्रभुरत्यन्तदक्षिणतया पदे पदे मङ्गलानि स्वीचकार । तथा सम्भूय गच्छतः सुर-नरादीन् समप्रसादया दृष्ट्याऽनुजग्राह । एवं सुरादिभिः क्रियमाणनिष्क्रमणोत्सवः प्रभुः सहस्राम्रवणं नामोद्यानं प्राप । नानातरु-लतादिमनोहरं फल-पुष्पादिसमृद्धं तदुद्यानं अथाऽजितनाथोऽपि वार्षिकं दानं प्रदातुमारेभे । तदा च शक्राज्ञप्ता: कुबेरप्रेरितास्तिर्यग्जृम्भका देवास्तत्तदुचितस्थानेभ्यो धनान्याजहुः । स्वामी च शृङ्गाटक-चत्वरादिषु सर्वत्र "एतद् वसु गृह्णीते"त्येवं घोषणामकारयत् । सूर्योदयात् समारभ्य भोजनावधि निषण्णश्चाऽष्टलक्षाधिककोटि दिने दिनेऽर्थिभ्यो ददौ । एवं प्रभुर्वर्षे ३त्रिष.भा-२

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67