Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ २५ २६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुसुमादिभिरपूजयत् । तस्मिन्नपूजिते स्वामिनीवाऽभुक्ते भृत्य इव नाऽभुक्त च । द्वितीयं पर्व-तृतीयः सर्गः प्रविश्य चाऽजितप्रभुः शिबिकातोऽवतीर्य रत्नालङ्करणादिकं परित्यज्य, देवराजोपनीतं देवदूष्यं परिधाय, षष्ठं तपः कृत्वा माघशुक्लनवम्यां रोहिणीनक्षत्रगे चन्द्रे सप्तच्छदतरुतले सायं पञ्चभिर्मुष्टिभिः केशान् रागादीनिवोत्पाटयामास । सौधर्मेन्द्रश्च प्रसादमिव तान् केशान् निजोत्तरीयाञ्चलेन गृहीत्वा क्षणेनैव क्षीरोदे प्रक्षिप्य वेगादागत्य सुराऽसुरादीनां तुमुलं मुष्टिसंज्ञया निषिद्धवान् । प्रभोश्च कृतसिद्धनमस्कारस्य सामायिकमुदीरयतस्तदैव दीक्षासोदर्यमिव तुरीयं मनःपर्ययज्ञानमुत्पेदे । तदानीं च नारका अपि क्षणं सुखिनो जाताः । जगत्त्रये च प्रद्योत आविरभूत् । प्रभुमनु च सहस्रं नृपा दीक्षां जगृहुः । ततश्चाऽच्युतेन्द्राद्याः सर्वे देवाः प्रभुं प्रदक्षिणीकृत्य प्रणम्य भक्त्या स्तुत्वा पुनर्नत्वा च नन्दीश्वरं जग्मुः । तत्र जन्माभिषेकवदञ्जनपर्वतादिषु शाश्वतार्हत्प्रतिमाष्टाह्निकामहोत्सवं कृत्वा स्वं स्वं स्थानं ययुस्ते । सगरोऽपि च नृप-सामन्तादिसहितः प्रभुं प्रणम्य कृताञ्जलिर्गद्गदया वाचा स्तुत्वा पुनर्भक्तितो नमस्कृत्य बाष्पक्लिन्ननेत्रो मन्दं मन्दं निजां पुरीं ययौ । अथ प्रभुद्वितीयदिवसे ब्रह्मदत्तनृपगृहे परमान्नेन षष्ठतपसः पारणं चकार । तदानीं च देवास्तद्गृहाङ्गणे सार्धस्वर्णद्वादशकोटिका वसुधारां ववृषुः, चेलानुच्चिक्षिपुः । व्योम्नि सानन्दैर्देवैस्ताडिता दुन्दुभयो नेदुः । तथा तत्र देवा गन्धाम्बुवृष्टिं पञ्चवर्णपुष्पवृष्टिं च चक्रुः । व्योम्नि च "अहो ! अस्य नृपस्य दानं महादानम् , इदमेव सुदानं, यत्प्रभावाद् दाताऽतुलवैभवो भवति, तथाऽत्रैव भवे द्वितीये तृतीये वा मुच्यते, कल्पातीतेषु कल्पेषूत्पद्यते वे"त्येवं दिवौकसो जयजयारावपूर्वकं मुदितचेतसः कोलाहलं चक्रुः । ये च प्रभोर्दीयमानां भिक्षां प्रेक्षाञ्चक्रिरे ते नीरोगा जाताः । भगवांश्च कृतपारणो ब्रह्मदत्तनृपगृहाद् निरगात् । स च नृपः "प्रभोः पदानि मा स्म कश्चिदतिक्रामे"दिति तत्र रत्नैः पीठमकारयत् । तच्च त्रिसन्ध्यं भगवांश्चाऽखण्डितेर्यासमितिः श्राद्धैः प्रासुकैः पायसादिभिः प्रतिलाभ्यमानः, क्वाऽपि पूज्यमानः, क्वाऽपि प्रतीक्ष्यमाणः, क्वाऽप्यन्वीयमानः, क्वाऽपि विहितमङ्गलः, क्वाऽपि दध्यक्षतदूर्वादिभिर्दीयमानार्घः, क्वचित् स्ववेश्मोपनयनायोपरोध्यमानः, क्वाऽप्यादेश याच्यमानो निर्ममो निरीहो निर्ग्रन्थश्च स्वसंसर्गाद् ग्रामान् पुराणि च तीर्थीकुर्वाणो महीं विजहार । स श्वापदादिभयङ्करेष्वपि वनेषु पर्वतेष्वपि च ग्रामेष्विव निष्प्रकम्पमना विजहार । तथा स कदाचिद् गिरिशृङ्गेषु, कदाचिद् नदीतीरे, कदाचिच्च श्मशाने तथा रौद्रतरेष्वन्येष्वपि स्थानेषु लीलया कायोत्सर्ग चकार । कदाचिच्चतुर्थ-षष्ठाऽष्टम-दशमाद्यष्टमासिकं यावत् तप आर्यदेशेषु विहरन् चकार । तथा ग्रीष्मातपादिसुदुःसहपरीषहान् सहमानो द्वादशाब्दान् व्यतीयाय । तत: क्वाऽप्यनासीनो निष्कम्पोऽप्रतिहतगतिस्तपोभिर्वर्धमानकान्तिस्त्रिगुप्तः पञ्चसमित आज्ञा-ऽपाय-विपाक-संस्थानचिन्तया चतुर्विधं ध्येयं ध्यायन् भुवं विहरन् क्रमात् सहस्राम्रवणं समाययौ । तत्र च सप्तच्छदतरोस्तलेऽप्रकम्पः प्रतिमया तस्थौ । ततश्चाऽप्रमत्तसंयताख्यगुणस्थानादपूर्वकरणाख्यमष्टमं गुणस्थानकं प्रपद्य श्रौतशब्दार्थों चिन्तयन् नानात्वश्रुतवीचारं प्रथमं शुक्लध्यानं प्राप्य ततोऽप्यनिवृत्तिबादराख्यं नवमं गुणस्थानकमारुरोह । ततो लोभकषायकिट्टीकरणतो दशमं सूक्ष्मसम्परायं गुणस्थानकं प्राप्य मोहक्षयात् क्षीणमोहं गुणस्थानकमारुह्य क्रमशो द्वादशस्य गुणस्थानकस्याऽन्तिमे क्षणे एकत्वश्रुतमवीचारं द्वितीयशुक्लध्यानमगात् । ततोऽणौ मनो निधाय घातिकर्मणां साकल्येन क्षये पौषशुक्लैकादश्यां रोहिणीगतचन्द्रे

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67