Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वितीयं पर्व-द्वितीयः सर्गः
१३ हेमशलाकावच्च तयोर्लावण्यमधिकाधिकमवर्धिष्ट । स्वभावतो मन्थरगती ते अतिमन्थरं जग्मतुः । तयोर्गी शुक्त्योमौक्तिकवदतिगूढं ववृधाते ।
ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च व्यतीतेषु माघमासस्य शुक्लाष्टम्यां शुभे क्षणे ग्रहेषूच्चस्थेषु रोहिणीनक्षत्रे विजया सत्या वाक् पुण्यमिव गजाईं सुतमसूत । तीर्थकरसहजप्रभावाच्च मातुः सुतस्य वा प्रसूतिदुःखं नाऽभवत्। तदानीं च भुवनत्रयेऽपि क्षणमुद्योतोऽजनि । नारका अपि क्षणं सुखिनो जाताः, दिशः प्रसेदुः, लोकानामत्युल्लासोऽभूत् । वायुश्चाऽनुकूलो मन्दं मन्दं ववौ । सर्वतश्च शुभसूचकाः शकुनाः सञ्जज्ञिरे ।
तदानीं च दिक्कुमारीणामासनानि चकम्पिरे । तेनाऽऽसनकम्पेन च किमेतदिति सम्भ्रान्ताश्चारुचूडामणिराजिता, मौक्तिककुण्डलशोभिता, मणिनिर्मितत्रैवेयकाः, स्तनतटस्पर्शिमुक्ताहारा, माणिक्यकङ्कणशोभितकरपल्लवा, रत्नखचितरसनासनाथनितम्बा, रत्ननूपुरमण्डितपादपद्माः, काश्चिन्नीलकान्तयः, काश्चिद् बालारुणरुचयः, काश्चिज्योत्स्नाकान्तयः, काश्चित् कनकरुचयः, काश्चिच्च वैडूर्यरत्नरुचयो, वृत्तपीनस्तनमनोहराः, सलीलगामिन्यः, कोमलपाणिपल्लवाः, पद्मलोचना, दिव्यलावण्यवत्यः, सौन्दर्यशालिवन्त्यस्ताः सर्वाः षट्पञ्चाशदपि सद्योऽवधि प्रायुञ्जत । विजयादेव्यास्तीर्थकृज्जन्म ज्ञात्वाऽऽसनेभ्यः समुत्थाय सप्रमोदास्तीर्थकृद्दिशः सम्मुखं सप्ताष्टपदानि ददुस्ताः । जिनेश्वरं नमस्कृत्य शक्रस्तवेन भक्त्या वन्दित्वा पुनर्वलित्वा रत्नसिंहासनान्यध्यास्य विस्तृतनानामणिमयविमानविकरणार्थं निजानाभियोगिकसुरानादिशन् । ते चाऽऽभियोगिकास्तासामादेशेन सद्य एव स्वर्णकुम्भ-केतु-शालभञ्जीसहितमणिस्तम्भ-किङ्किणीजाल-वज्रवेदी-रत्नमयेहामृगादिलतावृक्षाद्यङ्कितभित्त्यादिरम्याणि विमानानि विकृत्य दर्शयामासुः ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __ततोऽधोलोकवास्तव्या दिव्यवस्त्र-पुष्पाद्यलङ्कृता भोगङ्कराप्रभृतयोऽष्टौ दिक्कुमारिकाः प्रत्येकं चत्वारिंशच्छतसामानिकी-महत्तराचतुष्टय-महानीकसप्तक-प्रत्येकानीकपतिसप्तक-षोडशात्मरक्षीसहस्रव्यन्तरदेवदेव्यादिसहिता विमानानि समारुह्य गीतादिपूर्वकं सोत्कण्ठं पूर्वोत्तरदिशं प्रति समुपप्रक्रम्य वैक्रियसमुद्धातं कृत्वाऽसङ्ख्यातानि योजनानि दण्डं चक्रिरे । रत्नानां वैडूर्यादिमणीनां च स्थूलपुद्गलान् शातयित्वाऽणुपुद्गलान् गृहीत्वोत्तरवैक्रियं स्वस्वरूपं विकृत्य सर्वा सर्वबलेन च सह ता देवगत्याऽयोध्यायां जितशत्रुनृपसद्म ययुः । स्वैविमानस्तीर्थकृत्सूतिकागृहं त्रिः प्रदक्षिणीकृत्य पृथिवीतश्चतुरङ्गलमूवं पूर्वोदीच्यां विमानानि स्थापयित्वा सूतिकागृहं प्रविश्य जिनेन्द्र जिनमातरं च त्रिः प्रदक्षिणीकृत्य बद्धाञ्जलयस्ताः प्रोचिरे । "मातर्वयमधोलोकवास्तव्या दिक्कुमारिकास्तीर्थकृतो जन्ममहिमानं कर्तुमिहाऽऽगताः, तन्न भेतव्य"मित्युदीर्य प्रणम्य च पूर्वोत्तरस्यां दिशि व्यपक्रम्य वैक्रियेण समुद्घातेन संवर्तकं नाम वातं विचक्रिरे । शीतलमन्दसुगन्धिना शिवेन तेन वातेन सूतिकागारं परितो योजनावधि तृणाद्यपनीय पृथिवीं सिक्त्वा जिन-तन्मातृभ्यामारादेव मङ्गल्यगीतं गायन्त्यो मुदिता अवतस्थिरे ।
ऊर्ध्वरुचकसंस्था नन्दनोद्यानकूटगा अष्टौ मेघङ्कराप्रमुखा दिक्कुमारिकाः सामानिक्यादिभिः परिवृत्ताः पूर्ववत् सूतिकागृहमागत्य त्रि: प्रदक्षिणीकृत्य स्वं ज्ञापयित्वा प्रणम्य स्तुत्वा च मेघं विचक्रुः। गन्धोदकवृष्टिं विधाय योजनावधि रजांसि शमयित्वा पुष्पाणि विचित्राणि विकृत्य विकीर्य च धूपधूमेन तां भुवं वासयित्वाऽनतिदूर एव स्वामिगुणान् गायन्त्योऽवतस्थिरे । एवं पूर्वरुचकादिवास्तव्या नन्दाद्या अष्टावपाच्यरुचकवास्तव्याः समाहाराद्या अष्टौ, प्रत्यग्रुचकाद्रिवास्तव्या इलादेव्याद्या अष्टावुदग्रुचकादिवास्तव्या अलम्बुसाद्या अष्टौ, विदिग्रुचकादिवास्तव्याश्चित्राद्याश्चतस्रश्च पूर्ववदुपचारं विधाय यथाक्रम

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67