Book Title: Traivarnikachar
Author(s): Somsen
Publisher: Rajubai Bhratar Virchand

View full book text
Previous | Next

Page 763
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सोमसेनकृत त्रैवर्णिकाचार, अध्याय तेरावा. पान ७१३. दूरगोऽप्याचरेत्पुत्रो ह्याशौचमुभयोः समम् ।। ७९ ।। अर्थ- आणि माता व पिता हे दोघे जर एका दिवशींच मृत झाले, किंवा दोघांच्या मरणांची वार्ता पुत्राला एकदमच कळली तर त्याने दोघांचेंही आशौच एकदमच धरावें. दूरदेशी गेलेल्या मनुष्याचे वर्तमान न कळल्यास व तो पुनः आल्यास. दूरदेशं गते वार्ता दूरतः श्रूयते न चेत् ॥ यदि पूर्ववयस्कस्य यावत्स्यादष्टविंशतिः ॥ ८० ॥ तथा मध्यवयस्कस्य ह्यब्दाः पञ्चदशैव तत् ॥ तथाऽपूर्ववयस्कस्य स्यात् द्वादशवत्सरम् ॥ ८१ ॥ अत ऊर्ध्व प्रेतकर्म कार्य तस्य विधानतः ॥ श्राध्दं कृत्वा षडब्दं तु प्रायश्चित्तं स्वशक्तितः ॥ ८२ ॥ प्रेतकार्ये कृते तस्य यदि चेत्पुनरागतः ॥ घृतकुम्भेन संस्नाप्य सर्वोषधिभिरप्यथ ॥ ८३ ॥ संस्कारान्सकलान्कृत्वा मौञ्जीवन्धनमाचरेत् ॥ पूर्वपत्न्या सहैवास्य विवाहः कार्य एव हि ॥ ८४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808