Book Title: Traivarnikachar
Author(s): Somsen
Publisher: Rajubai Bhratar Virchand

View full book text
Previous | Next

Page 786
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सोमसेनकृत त्रैवर्णिकाचार, अध्याय तेरावा. generen पान ७३६. ex Acharya Shri Kailassagarsuri Gyanmandir जप करावा. नऊ, सात किंवा पांच तीर्थस्नाने करावीत. ह्याप्रमाणं दृष्टतिथ्यादिकांचे ठिकाणी मरण झाले असतां प्रायश्चित्त करावें. दुष्काळ वगैरेसंबंधाने मरण झाले असता. अतिदुर्भिक्षशस्त्राग्निजलयातादिना मृते || प्रायश्चित्तं तु पुत्रादेस्तदानीमिदमिष्यते ॥ १५४ ॥ महायन्त्रं समाराध्य शान्तिहोमो विधाय च ॥ अष्टोत्तरसहस्रेण घटैरष्टशतेन वा ॥ १५५ ॥ जिनस्य स्नपनं कार्य पूजा च महती तदा ॥ दश तीर्थानि वन्द्यानि नव वा सप्त पञ्च वा ॥ १५६ गोदानं क्षेत्रदानं च तीर्थस्य विदुषामपि ॥ पञ्चानां मिथुनानां तु अन्नदानं सुधर्मिणाम् ॥ १५७ ॥ अब्दादर्वाग्विधायैवं पूजनीयो जिनोत्तमः ॥ एवं कृते तु बन्धूनां स दोष उपशाम्यति ॥ १५८ ॥ अर्थः- अतिशय दुष्काळ, शस्त्र, अग्नि, जलपर्यटन ह्या योगानें जर कोणी मृत झाला, तर त्या वेळों reser For Private And Personal Use Only

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808