SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सोमसेनकृत त्रैवर्णिकाचार, अध्याय तेरावा. पान ७१३. दूरगोऽप्याचरेत्पुत्रो ह्याशौचमुभयोः समम् ।। ७९ ।। अर्थ- आणि माता व पिता हे दोघे जर एका दिवशींच मृत झाले, किंवा दोघांच्या मरणांची वार्ता पुत्राला एकदमच कळली तर त्याने दोघांचेंही आशौच एकदमच धरावें. दूरदेशी गेलेल्या मनुष्याचे वर्तमान न कळल्यास व तो पुनः आल्यास. दूरदेशं गते वार्ता दूरतः श्रूयते न चेत् ॥ यदि पूर्ववयस्कस्य यावत्स्यादष्टविंशतिः ॥ ८० ॥ तथा मध्यवयस्कस्य ह्यब्दाः पञ्चदशैव तत् ॥ तथाऽपूर्ववयस्कस्य स्यात् द्वादशवत्सरम् ॥ ८१ ॥ अत ऊर्ध्व प्रेतकर्म कार्य तस्य विधानतः ॥ श्राध्दं कृत्वा षडब्दं तु प्रायश्चित्तं स्वशक्तितः ॥ ८२ ॥ प्रेतकार्ये कृते तस्य यदि चेत्पुनरागतः ॥ घृतकुम्भेन संस्नाप्य सर्वोषधिभिरप्यथ ॥ ८३ ॥ संस्कारान्सकलान्कृत्वा मौञ्जीवन्धनमाचरेत् ॥ पूर्वपत्न्या सहैवास्य विवाहः कार्य एव हि ॥ ८४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy