Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala
View full book text
________________
कर्ता दयापालमुनि वादिराज द्वारा स्तुत्य श्रीविजय, कमलभद्रमुनि, महासूरि दयापालदेव, विनयादित्य होयसल नरेश द्वारा पूज्य शान्तिदेव, गुणसेन पण्डितपति, स्याद्वादविद्याविद् अजितसेन, स्याद्वादके प्रतिपादक (स्याद्वादसिद्धिकार ) वादी सिंह तथा इनके शिष्य शान्तिनाथ अपरनाम कविताकान्त और पद्मनाम अपरनाम वादि- कोलाहल, यतियोंके दीक्षा- शिक्षादाता कुमारसेन और अजितसेन पण्डितदेवके शिष्य महाप्रभावशाली मल्लिषेण मलवारिका उल्लेख है । प्रशस्ति में आचार्योकी नामावली गुरु-शिष्यपरम्पराके अनुसार नहीं है | अतः पूर्वापर सम्बन्ध और समय-निर्णय में यथेष्ट सहायता इनसे नहीं मिल पाती है । इतना तो अवश्य सिद्ध है कि इस प्रशस्तिसे अनेक आचार्यो और लेखकोंके सम्बन्ध में मौलिक तथ्य इस प्रकारके उपलब्ध होते हैं, जिनसे उनका प्रामाणिक इतिवृत्त तैयार किया जाता है।
देवकीर्ति - पट्टावलिः
( शक संवत् १०८५ )
श्रीमन्मुनीन्द्रोत्तम रत्नवर्गः श्री गौतमाद्याः प्रभविष्णवस्ते तत्राम्बुधौ सप्तमद्धियुक्तास्तत्सन्ततौ बोधनिधिर्बभूव ||१|| [ श्री ] भद्रस्ससर्वतो यो हि भद्रबाहुरिति श्रुतः । श्रुतकेच लिनायेषु चरमपरमो मुनिः ॥ २ ॥ चन्द्र-प्रकाशोज्वल-सान्द्र-कोत्तिः श्रीचन्द्रगुप्तोऽजनि तस्य शिष्यः । यस्य प्रभावाद्वनदेवताभिराराधितः स्वस्य गणो मुनोनां ॥३॥ तस्यान्वये भू-विदिते बभूव यः पद्मनन्दिप्रथमाभिधानः । श्रीकोण्डकुन्दादि मुनीश्वराख्यस्सत्संयमादुद्गत चारणद्विः ||४|| अभुदुमास्वातिमुनीश्वरोऽसावाचार्य शब्दोतरपिच्छः । तदन्वये तत्सदृशोऽस्ति नान्यस्तात्कालिक शेष पदार्थ - वेदी ||५|| श्री पच्छमुनिपस्य बलाकपिच्छः शिष्योऽनिष्ट भुवनत्रयवर्तिकीतिः । चारित्रचञ्चूर खिलावनिपाल- मोलिमाला-शिलीमुख-विराजितपादपद्मः ॥६॥
एवं महाचार्य - परम्परायां स्यात्कारमुद्राङ्कित तत्त्वदीपः । भद्रस्समन्ताद् गुणतो गणोशस्समन्तभद्रोऽजनि वादिसिंहः ॥७॥
ततः ||
१. जैन शिलालेखसंग्रह, अभिलेख संख्या ४० ।
पट्टावली २८३