Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 419
________________ द्वितीय शुभचन्द्रको मावली स्वस्ति श्रीजिननाथाय स्वस्ति श्रीसिद्धसूरयः । स्वस्ति पाठक-सूरिभ्यां स्वस्ति श्रीगुरवे नमः ॥१॥ मङ्गलं भगवानहन मंगलं सिखसूरयः । उपाध्यायस्तथा साधुजैनधम्मोऽस्तु मंगलम् ॥२॥ स्वस्ति श्रीमूलसंधेऽवनितिलकनिभे मोक्षमार्गेकदीपे स्तुत्ये भू-खेचराद्येविशदतरगणे श्रीबलात्कारनाम्नि ।। गच्छे श्रीशारदायाः पदमवगमचरित्राद्यलक्षारवन्तो । विख्याता गौतमाद्या मुनिगणवृषभा भूतलेऽस्मिजयन्तु ।।३।। स्वस्ति श्रीमन्महावीरतीर्थंकर-मुखकमल-विनिर्गत-दिव्यध्वनि-धरण-प्रकाशप्रवीण-गौतमगणधरान्वय-श्रुतकेवलि-समालिङ्गित-श्रीभद्रबाहुयोगीन्द्राणाम् ॥४॥ तद्वंशाकाश-दिनमणि-सोमन्धरवचनामृतपान-सन्तुष्टचित्त-श्रीकुन्दकुन्दाचार्याणाम् ।।५।। तदाम्नायवरणधुरीण-कवि-मक-वादि-वाग्मि-चतुर्विध-पाण्डित्यकला-निपुणबौद्ध-नैयायिक-सांख्य-वैशेषिक-भट्ट-चार्वाक-मताङ्गीकार - मदोद्यत - परवादि-गजगण्ड-भैरव (भेदक) श्रीपयनन्दिभट्टारकाणाम् ।।६।। । तच्छिष्याग्रेसरानेकशास्त्रपयोधिपारप्राप्तानां, एकालि-द्विकालि-कनकावलिरत्नावलि-मुक्तावलि-सर्वतोभद्र-सिंहविक्रमादि-महातपो-बज्र-बिनाशित-कर्मपर्वतानाम्, सिद्धान्तसार-तत्त्वसार-पत्याचाराद्यने कराद्धान्तबिधातृणाम्, मिथ्यात्वतमो-विनाशंकमार्तण्डानाम् अभ्युदयपूर्व-निर्वाणसुखावश्यविधायि-जिनधर्माम्बुधिविवद्धन-पूर्णचन्द्राणाम्, यथोक्तचरित्राचरणसमर्थन-निग्रन्थाचायंवर्याणाम्, श्री-श्री-श्रीसकलेकीत्तिभट्टारकाणाम् ||७|| तत्पट्टाभरणानेकदक्षमौख्य(ढ्य)-निष्पादन-सकल-कलाकलाप-कुशल-रत्नसुवर्णरौप्यपित्तलाश्मप्रतिमा-यन्त्रप्रासादप्रतिष्ठायात्रार्चन-विधानोपदेशान्तिकोत्तिक पूरपूरित-त्रैलोक्यविवराणाम्, महातपोधनानां श्रीमद्भुवनक्रीतिदेवानाम् ।।८।। तत्पद्रोदयाचलभास्कराणां, गुर्जरदेशप्रथमसागारधर्मवरिष्ठ-सद्धर्मनिष्ठानाम्, अहोरदेशाङ्गीकतैकादशप्रतिमापवित्रीकृतगात्राणां, वाग्वरदेश-स्वीकृतदुद्धरमहावतभारधुरन्धराणां, कर्णाटदेशोत्तुङ्गचंत्यचैत्यालयावलोकनाजितमहापुण्यानाम्, तौलवदेशमहावादीस्वरराजवादिपितामहसकलविद्वज्जनवकवाद्यनेकविरुदावलिविराजमान-यतिसमूहमध्यसंप्राप्तप्रतिष्ठानाम, तैलङ्गदेशोत्तमनरवृन्द-वन्दितचरणकमलानाम्, द्राविडदेशाप्तविदग्धबदनारविन्दविनिर्गतस्तवानाम्, महाराष्ट्रदेशाज्जितेन्दु-कुन्द-कुवलयोज्ज्वलयशोराशीनाम्, सौराष्ट्रदेशो४०४ : तीर्थंकर महावीर और उनकी आचार्यपरम्परा

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510