________________
द्वितीय शुभचन्द्रको मावली स्वस्ति श्रीजिननाथाय स्वस्ति श्रीसिद्धसूरयः । स्वस्ति पाठक-सूरिभ्यां स्वस्ति श्रीगुरवे नमः ॥१॥ मङ्गलं भगवानहन मंगलं सिखसूरयः । उपाध्यायस्तथा साधुजैनधम्मोऽस्तु मंगलम् ॥२॥ स्वस्ति श्रीमूलसंधेऽवनितिलकनिभे मोक्षमार्गेकदीपे स्तुत्ये भू-खेचराद्येविशदतरगणे श्रीबलात्कारनाम्नि ।। गच्छे श्रीशारदायाः पदमवगमचरित्राद्यलक्षारवन्तो । विख्याता गौतमाद्या मुनिगणवृषभा भूतलेऽस्मिजयन्तु ।।३।। स्वस्ति श्रीमन्महावीरतीर्थंकर-मुखकमल-विनिर्गत-दिव्यध्वनि-धरण-प्रकाशप्रवीण-गौतमगणधरान्वय-श्रुतकेवलि-समालिङ्गित-श्रीभद्रबाहुयोगीन्द्राणाम् ॥४॥
तद्वंशाकाश-दिनमणि-सोमन्धरवचनामृतपान-सन्तुष्टचित्त-श्रीकुन्दकुन्दाचार्याणाम् ।।५।।
तदाम्नायवरणधुरीण-कवि-मक-वादि-वाग्मि-चतुर्विध-पाण्डित्यकला-निपुणबौद्ध-नैयायिक-सांख्य-वैशेषिक-भट्ट-चार्वाक-मताङ्गीकार - मदोद्यत - परवादि-गजगण्ड-भैरव (भेदक) श्रीपयनन्दिभट्टारकाणाम् ।।६।। । तच्छिष्याग्रेसरानेकशास्त्रपयोधिपारप्राप्तानां, एकालि-द्विकालि-कनकावलिरत्नावलि-मुक्तावलि-सर्वतोभद्र-सिंहविक्रमादि-महातपो-बज्र-बिनाशित-कर्मपर्वतानाम्, सिद्धान्तसार-तत्त्वसार-पत्याचाराद्यने कराद्धान्तबिधातृणाम्, मिथ्यात्वतमो-विनाशंकमार्तण्डानाम् अभ्युदयपूर्व-निर्वाणसुखावश्यविधायि-जिनधर्माम्बुधिविवद्धन-पूर्णचन्द्राणाम्, यथोक्तचरित्राचरणसमर्थन-निग्रन्थाचायंवर्याणाम्, श्री-श्री-श्रीसकलेकीत्तिभट्टारकाणाम् ||७||
तत्पट्टाभरणानेकदक्षमौख्य(ढ्य)-निष्पादन-सकल-कलाकलाप-कुशल-रत्नसुवर्णरौप्यपित्तलाश्मप्रतिमा-यन्त्रप्रासादप्रतिष्ठायात्रार्चन-विधानोपदेशान्तिकोत्तिक पूरपूरित-त्रैलोक्यविवराणाम्, महातपोधनानां श्रीमद्भुवनक्रीतिदेवानाम् ।।८।।
तत्पद्रोदयाचलभास्कराणां, गुर्जरदेशप्रथमसागारधर्मवरिष्ठ-सद्धर्मनिष्ठानाम्, अहोरदेशाङ्गीकतैकादशप्रतिमापवित्रीकृतगात्राणां, वाग्वरदेश-स्वीकृतदुद्धरमहावतभारधुरन्धराणां, कर्णाटदेशोत्तुङ्गचंत्यचैत्यालयावलोकनाजितमहापुण्यानाम्, तौलवदेशमहावादीस्वरराजवादिपितामहसकलविद्वज्जनवकवाद्यनेकविरुदावलिविराजमान-यतिसमूहमध्यसंप्राप्तप्रतिष्ठानाम, तैलङ्गदेशोत्तमनरवृन्द-वन्दितचरणकमलानाम्, द्राविडदेशाप्तविदग्धबदनारविन्दविनिर्गतस्तवानाम्, महाराष्ट्रदेशाज्जितेन्दु-कुन्द-कुवलयोज्ज्वलयशोराशीनाम्, सौराष्ट्रदेशो४०४ : तीर्थंकर महावीर और उनकी आचार्यपरम्परा