________________
1
1
1
रायदेशनिवासिसम्यग्दर्शनोपेत
कुरुजाङ्गलदेश
तमोपासक वर्ग-विहितापूर्वमहोत्सवानाम्, प्राणिसङ्घातकप्रमाणीकृतवाक्यानाम् मेदपाटदेशानेकमुग्धाङ्गीवर्गप्रतिबोधकानाम्, मालवदेशभव्यचित्तपुण्डरीक दोघन - दिनकरावताराणाम् मेवातदेशागमाघ्यात्मरहस्यव्याख्यान रञ्जित विविधविबुधोपासकानां प्राप्यज्ञान रोगापहरण- वेद्यानाम्, तुरवदेशषट्दर्शनतर्काध्यययनोद्भूताऽखर्वगर्वाकुमित हृदयप्रज्ञावदन्तर्लब्ध-विजयानां विराटदेशोभयमार्गदर्शकानां नमिमाढदेशाधिकृत जिनधर्मप्रभावानां नवसहस्राद्यनेकधर्मोपदेशकानां टगराटहडीवटीनाग रखलप्रमुखाऽनेकजनपद- प्रतिबोधन निमित्त विहित-विहाराणां श्रीमूलसङ्गे बलात्कारगणे सरस्वतीगच्छे डिल्ली (दिल्ली) सिंहासनाधीश्वराणां प्रतापाकान्तदिङ्मण्डलाऽऽखण्डनसमानभं रखनरेन्द्र विहितातिभक्तिभा राणा, अष्टाङ्गसम्यक्त्वाद्यनेकगुणगणालङ्कृत श्रीमदिन्द्रभूपालमस्त कन्यस्तच रणसरोरुहाणां, लक्ष्मीध्वजान्तपुण्य नाट्यान्तभोग समुद्रान्त भूमिभाग रक्षक सामन्तमस्तकघुष्टक्रमाग्रमेदिनीपुष्ठराजाधिराज श्रीदेव रायसमाराधितचरणवारिजानां जिनधर्मधारकमुदिपालय-रामनाथराय बोमरसराय- कलप राय- पाण्डुरायप्रभूतिअनेकमहीपालाच्चितकमलयुगलानाम्, विहितानेक तीर्थयात्राणां, मोक्षलक्ष्मीवशीकरणानयं रत्नत्रयालंकृतगात्राणां, व्याकरण- छन्दोलङ्कार-साहित्य- तर्कागमाध्यात्मप्रमुखशास्त्रसरोजराल-हंसानां शुरुभ्यानामृतपानलालसानां वसुन्धराचार्याणाम्, श्रीमद्भट्टारकवर्य्यश्री ज्ञानभूषणभट्टारक देवानाम् ||९||
गजान्त
-
"
1
1
1
-
,
तत्पट्टाम्भोजभास्कराणां कारितानेकसविवेकजीर्णनूतन - जिनप्रासादोद्धरणवीराणां समुपदिष्ट- विशिष्टाक्लिष्टप्रतिष्ठ जिनबिम्बप्रकाराणां अङ्गवङ्गकलिङ्ग-तौलब-मालव- मरहठ सौराष्ट्र- गुर्जर वाग्वर-रायदेश- मेदपाट-प्रमुख-जनपदजनजेगीयमानयशो राशीनां जेनराजान्यराजपूजित-पादपयोजाना, अभिनवबालब्रह्मचारीश्रीभट्टारक विजयकीत्तिदेवानाम् ॥१०॥
+
तत्पट्टप्रकटचतुर्विधसंघ-समुद्रोल्लासन- चन्द्राणां प्रमाणपरीक्षा पत्रपरीक्षापुष्पपरीक्षापरीक्षा मुख- प्रमाणनिर्णय-न्यायमकरन्द-न्यायकुमुदचन्द्रोदय-न्यायविनिश्चयालङ्कार-श्लोकवार्त्तिक- राजवार्त्तिकालङ्कारप्रमेयकमलमार्त्तण्ड-आप्तमीमांसाअष्टसहस्त्री - चिन्तामणि मीमांसाविवरण - वाचस्पतितत्त्वकौमुदी प्रमुखकर्कशतर्क-जैनेन्द्र- शाकटायनेन्द्र- पाणिनि-कलाप काव्य- स्पष्ट विशिष्ट - सुप्रतिष्ठाष्टसुलक्षण-विचक्षणत्रं लोक्यसार - गोम्मटसार- लब्धिसार क्षपणासार- त्रिलोकप्रज्ञप्तिसुविज्ञप्त्याध्यात्मकष्टसहलीछन्दोलङ्कारादिशास्त्र सरित्पतिपारप्राप्तानां शुद्धचिद्रूप चिन्तन- विनाशि-निद्राणां सर्व देशविहरावाप्तानेकभद्राणां विवेकविचार-वातुय्यं गाम्भीय्यं धेय्यं वीर्य्यगुणगणसमुद्राणां उत्कृष्टपात्राणां पालि
पट्टावली : ४०५
,
P
'