________________
तानेकश(स)च्छात्राणां, विहितानेकोत्तमपात्राणाम्, सकलविद्वज्जनसभाशोभितगात्राणां, गौड़वादितमासूर्य-कलिङ्गवादिजलदसदागति-कर्णाटवादिप्रथमवचनखण्डनसमर्थ - पूर्ववादिमत्तमातङ्गमृगेन्द्र-तौलवादिविडम्बनयीर- गुर्जरवादिसिन्धुकुम्भोद्भव-मालववादिभस्तकशूल-जितानकाखभपाटनवशायरामांसा सकलस्वसमयपरसमयशास्त्रार्थानां, अङ्गीकृतमहावसानाम, अभिनवसार्थकनाभधेयश्रीशुभचन्द्राचार्याणाम् ॥११॥
तत्पट्टप्रवीणोत्कृष्टमति - विराजमान - सुनिश्चितासम्भवबाधकप्रामाणादिसाधन- निकरसंसाधितासाधारणविशेषणत्रयालिगितपरमात्मराजकुञ्जरबन्धुबदनाम्भोजप्रकटीभूतपरमागमवाढिवर्द्धनसुधाकराणाम्, परवादिवृन्दारकवृन्दवन्दित-विशद-पादपङ्केरुहागा बालब्रह्मचारिभट्टारकीसुमतिकीर्तिदेवानाम् ॥१२॥
तत्पट्टाम्बुज-विकाशन-मार्तण्डानां, पञ्चमहायत-पञ्चसमिति-त्रिगुप्त्यष्टाविशतिमूलगुणसंयुक्तानां, व्याख्यामृत-पोषित-जिनवर्गाणां, निजकर्मभूरुहदारुणघरणप्रवीणानाम् परमात्मगुणातिशयपरीक्षितविश्वज्ञ-स्वरूपाणाम्, विशदविज्ञान-विनिश्चित-सामान्यविशेषात्मककार्थसमर्थानां, परमपवित्रभट्टारकश्रीगुणकोत्तिदेवानाम् ॥१३॥
तत्पट्टकुमुद-प्रकाशन-शुद्धाकराणां, अंग-वंग-तिलंग-कलिंग-वेट-भोट-लाटकुकण-कर्णाट-मरहट्ट-चीन-चोल-हब्ब-खुरासाण-आरब-तौलक-तिलात-मेदपाटमालव-पूर्व-दक्षिण-पश्चिमोत्तर- गुर्जर-वाग्वर-रायदेस-नागर- चाल-मरुस्थल-स्फूरदंगि- कोशल- मगध- पल्लव-कुरुजांगल-कांची-लाश्रुस-पुट्रीट-काशी-कलिंग-सौराष्ट्र काश्मीर-द्राविड-गौड़-कामरू-मलत्ताण- मुंगी-पठाण- बुगलाण-हडावट्ट-सपादलक्षसिन्धु-सिग्धुल-कुन्तल केरल-मंगल-जालौरगंगल-सुंतल-कुरल-जांगल पंचालन नट्टघट्ट-खेट्ट-कोरट्ट-वेणुतट-कलिकोट-मरहट्ट-कोरट्ट-बैरदट-खैरट्ट-स्मैरतट्टमहाराष्ट्र-विराट-किराट-नमेद-सिन्धुतट-गंगेतट-पल्लव-मल्लवार-कपोठ-गौड़वाड़सिंगल-किंगल-मलयम-मरुमेखल-नेपाल-हैवतरुल-संखल-करल-चरल-मोरल-श्रीमालनेखलपिच्छल-नारल- डाहलताल-तमाल-सौमाल- गौमाल- रोमाल- तोमल-कमालहेमाल-देहल-सेहल-टमाल-कमाल-किरात मेवात-चित्रकूट- हेमकूट-चूरंड-मुरंड-उद्रयाणा-आद्रभ्राद्र - पुलिन्द्र - सुराष्ट्र - प्रमुखदेशाजितेन्दु-कुवलयोज्जल-यशोराशीनां, सकलशास्त्रसमुद्रपारप्राप्तानां, समविद्रज्जन-नमित-चरणपक्लेव्हाणां, व्यख्यामृतपेषित-सकलभव्यवर्गाणां, सकलकिकशिरोमणोना, दिल्लीसिंहासनाधीश्वराणाम्, सार्थकनामविराजमान-अभिनवभट्टारकश्रीवादिभूषणदेवानाम् ।।१४।।
४०६ : तीर्थकर महावीर और उनकी आचार्यपरम्परा