Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 420
________________ 1 1 1 रायदेशनिवासिसम्यग्दर्शनोपेत कुरुजाङ्गलदेश तमोपासक वर्ग-विहितापूर्वमहोत्सवानाम्, प्राणिसङ्घातकप्रमाणीकृतवाक्यानाम् मेदपाटदेशानेकमुग्धाङ्गीवर्गप्रतिबोधकानाम्, मालवदेशभव्यचित्तपुण्डरीक दोघन - दिनकरावताराणाम् मेवातदेशागमाघ्यात्मरहस्यव्याख्यान रञ्जित विविधविबुधोपासकानां प्राप्यज्ञान रोगापहरण- वेद्यानाम्, तुरवदेशषट्दर्शनतर्काध्यययनोद्भूताऽखर्वगर्वाकुमित हृदयप्रज्ञावदन्तर्लब्ध-विजयानां विराटदेशोभयमार्गदर्शकानां नमिमाढदेशाधिकृत जिनधर्मप्रभावानां नवसहस्राद्यनेकधर्मोपदेशकानां टगराटहडीवटीनाग रखलप्रमुखाऽनेकजनपद- प्रतिबोधन निमित्त विहित-विहाराणां श्रीमूलसङ्गे बलात्कारगणे सरस्वतीगच्छे डिल्ली (दिल्ली) सिंहासनाधीश्वराणां प्रतापाकान्तदिङ्मण्डलाऽऽखण्डनसमानभं रखनरेन्द्र विहितातिभक्तिभा राणा, अष्टाङ्गसम्यक्त्वाद्यनेकगुणगणालङ्कृत श्रीमदिन्द्रभूपालमस्त कन्यस्तच रणसरोरुहाणां, लक्ष्मीध्वजान्तपुण्य नाट्यान्तभोग समुद्रान्त भूमिभाग रक्षक सामन्तमस्तकघुष्टक्रमाग्रमेदिनीपुष्ठराजाधिराज श्रीदेव रायसमाराधितचरणवारिजानां जिनधर्मधारकमुदिपालय-रामनाथराय बोमरसराय- कलप राय- पाण्डुरायप्रभूतिअनेकमहीपालाच्चितकमलयुगलानाम्, विहितानेक तीर्थयात्राणां, मोक्षलक्ष्मीवशीकरणानयं रत्नत्रयालंकृतगात्राणां, व्याकरण- छन्दोलङ्कार-साहित्य- तर्कागमाध्यात्मप्रमुखशास्त्रसरोजराल-हंसानां शुरुभ्यानामृतपानलालसानां वसुन्धराचार्याणाम्, श्रीमद्भट्टारकवर्य्यश्री ज्ञानभूषणभट्टारक देवानाम् ||९|| गजान्त - " 1 1 1 - , तत्पट्टाम्भोजभास्कराणां कारितानेकसविवेकजीर्णनूतन - जिनप्रासादोद्धरणवीराणां समुपदिष्ट- विशिष्टाक्लिष्टप्रतिष्ठ जिनबिम्बप्रकाराणां अङ्गवङ्गकलिङ्ग-तौलब-मालव- मरहठ सौराष्ट्र- गुर्जर वाग्वर-रायदेश- मेदपाट-प्रमुख-जनपदजनजेगीयमानयशो राशीनां जेनराजान्यराजपूजित-पादपयोजाना, अभिनवबालब्रह्मचारीश्रीभट्टारक विजयकीत्तिदेवानाम् ॥१०॥ + तत्पट्टप्रकटचतुर्विधसंघ-समुद्रोल्लासन- चन्द्राणां प्रमाणपरीक्षा पत्रपरीक्षापुष्पपरीक्षापरीक्षा मुख- प्रमाणनिर्णय-न्यायमकरन्द-न्यायकुमुदचन्द्रोदय-न्यायविनिश्चयालङ्कार-श्लोकवार्त्तिक- राजवार्त्तिकालङ्कारप्रमेयकमलमार्त्तण्ड-आप्तमीमांसाअष्टसहस्त्री - चिन्तामणि मीमांसाविवरण - वाचस्पतितत्त्वकौमुदी प्रमुखकर्कशतर्क-जैनेन्द्र- शाकटायनेन्द्र- पाणिनि-कलाप काव्य- स्पष्ट विशिष्ट - सुप्रतिष्ठाष्टसुलक्षण-विचक्षणत्रं लोक्यसार - गोम्मटसार- लब्धिसार क्षपणासार- त्रिलोकप्रज्ञप्तिसुविज्ञप्त्याध्यात्मकष्टसहलीछन्दोलङ्कारादिशास्त्र सरित्पतिपारप्राप्तानां शुद्धचिद्रूप चिन्तन- विनाशि-निद्राणां सर्व देशविहरावाप्तानेकभद्राणां विवेकविचार-वातुय्यं गाम्भीय्यं धेय्यं वीर्य्यगुणगणसमुद्राणां उत्कृष्टपात्राणां पालि पट्टावली : ४०५ , P '

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510