Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 452
________________ 1 तद्वंशमण्डनकन्दर्पंसद दलन विश्व लोक हृदय रञ्जनमहाव्रतिपुरन्दराणां, नवसहस्रप्रमुख देशाधिराजाधिराजमहाराजथीअर्जुनजीयराजसभामध्यप्राप्तसम्मानानां षोडशवर्षपर्यन्तशाकपाकपक्वात्रशाल्यो दनादिषप्पः प्रभुतिसरसाहारपरिवर्जितानां दुश्चारादिसर्वगर्वपर्वतचरीकरणवज्ञायमानप्रथमवचनखण्डनपण्डितानां, व्याकरण प्रमेयकमलमार्तण्डछन् दोलंकृतिसारसाहित्य संगीतसकलतर्कसिद्धान्तागमशास्त्रसमुद्रपारंगतानां सकलमूलोत्तरगुणमणिमण्डित विबुधवर श्रीवीरचन्द्र भट्टारकाणाम् ||२६|| r तत्पट्टोदयाद्रिदिनमणिनिखिल विपश्चिन्चक्रचूडामणिसकलभव्यजनहृदयकुमुदवनविकासन रजनीपत्तिपरमजे नस्याद्वादनिष्णातशुद्धसम्यक्त्वजनजातगताभिमानिमिथ्यावादिमिथ्यावचनमहीधरशृङ्गशातन प्रचण्डविशुद्दण्डानां संस्कृताद्यष्टमहाभाषाजलथरकरणछटासन्तप्पित भव्यलोकसारंगाणां, चतुरशितिवादविराजमानप्रमेयकमलमार्तण्डन्यायकुमुद चंद्रोदय राजवार्त्तिकालंकारश्लोकवातिकालंकाराप्तपरीक्षापरीक्षामुखपत्र परीक्षाष्टासहस्री - प्रमेय रत्न मालादिस्वमतप्रमाणशशधरमणिकण्ठकिरणावलीवरदराजीचिन्तामणिप्रमु खपरमतप्रकरणेन्द्र चान्द्रमाहेन्द्रजैनेन्द्रकाशकृत्स्नकालापकमहाभाष्यादिशब्दागमगोम्मटसारखे लोक्यसारलब्धिसारक्षपणसारजम्बूद्वीपादिपंचप्रज्ञप्तिप्रभूतिपरमागमप्रवीणानामनेकदेशनरनाथ नरपति रंगपतिवापराणात 1 गिनातीर्थंकरकल्याण पवित्र श्रीदज्जयन्तशत्रुंजयतु गीगिरिचलगिर्थ्यादिसिद्धक्षेत्रयात्रापवित्रीकृत्तचरणानामंगवादिभंगशील-कलिंगवादिकर्पू रकालानलकाश्मीरवादिकदलीकृपाण नेपालवादिशापानुग्रहसमर्थं गुर्जरवादिदत्तदण्ड- गौडवादिगण्डमेरुदण्डदत्तदण्ड- हम्मीरवादिब्रह्मराक्षस-चोलवादिहल्लकल्लोलकोलाहल - द्राविडवादित्राटनशील-तिलंगवादिकलंककारि- दुस्तरवादिमस्तकशूल - कोंकणवादिवरोत्वात मूल-व्याकरणवादिमर्दित-मरट्टतार्किकवादिगोधूमव रट्ट - साहित्यवादिसमाजसिंहज्योतिष्कवादिभूर्णी (?) तलिहमन्त्रवादियन्त्रगोत्रतन्त्रवादिकलप्रकुचकुम्भनिवोल (?) रत्नवादियत्नका रसमस्तानवद्यविविधविद्याप्रासादसूत्रधाराणां सकलसिद्धान्तवेदिनिर्ग्रन्थाचार्यवर्यशिष्य श्री सुमति कीत्तिस्वपरदेशविख्यातशुभमूत्तिश्री रत्नभूषण प्रमुखसूरिपाठकसाघु संसेवितचरणसरोजानां, कलिकालगौत भगणधराणां, श्रीमूलसंघसरस्वतीगच्छश्रृंगारहाराणां गच्छाधिराजभट्टारकवरेण्यपरमाराध्यपरमपूज्य भट्टा र श्रीज्ञान भूषणगुरूणाम् ||२७|| उनके वंशके भूषण, कामदेवरूपी सर्पके गर्वको चूर करनेवाले, अखिल लोकके हृदयको आनन्दित करनेवाले, महाव्रतिश्रेष्ठ, नवसहस्र प्रधान देशोंक अधिपतियोंके अधिपति महाराज श्रीअजुनकी राजसभामें सम्मान पानेवाले, पट्टावली ४३७

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510