________________
1
तद्वंशमण्डनकन्दर्पंसद दलन विश्व लोक हृदय रञ्जनमहाव्रतिपुरन्दराणां, नवसहस्रप्रमुख देशाधिराजाधिराजमहाराजथीअर्जुनजीयराजसभामध्यप्राप्तसम्मानानां षोडशवर्षपर्यन्तशाकपाकपक्वात्रशाल्यो दनादिषप्पः प्रभुतिसरसाहारपरिवर्जितानां दुश्चारादिसर्वगर्वपर्वतचरीकरणवज्ञायमानप्रथमवचनखण्डनपण्डितानां, व्याकरण प्रमेयकमलमार्तण्डछन् दोलंकृतिसारसाहित्य संगीतसकलतर्कसिद्धान्तागमशास्त्रसमुद्रपारंगतानां सकलमूलोत्तरगुणमणिमण्डित विबुधवर श्रीवीरचन्द्र भट्टारकाणाम् ||२६||
r
तत्पट्टोदयाद्रिदिनमणिनिखिल विपश्चिन्चक्रचूडामणिसकलभव्यजनहृदयकुमुदवनविकासन रजनीपत्तिपरमजे नस्याद्वादनिष्णातशुद्धसम्यक्त्वजनजातगताभिमानिमिथ्यावादिमिथ्यावचनमहीधरशृङ्गशातन प्रचण्डविशुद्दण्डानां संस्कृताद्यष्टमहाभाषाजलथरकरणछटासन्तप्पित भव्यलोकसारंगाणां, चतुरशितिवादविराजमानप्रमेयकमलमार्तण्डन्यायकुमुद चंद्रोदय राजवार्त्तिकालंकारश्लोकवातिकालंकाराप्तपरीक्षापरीक्षामुखपत्र परीक्षाष्टासहस्री - प्रमेय रत्न मालादिस्वमतप्रमाणशशधरमणिकण्ठकिरणावलीवरदराजीचिन्तामणिप्रमु खपरमतप्रकरणेन्द्र चान्द्रमाहेन्द्रजैनेन्द्रकाशकृत्स्नकालापकमहाभाष्यादिशब्दागमगोम्मटसारखे लोक्यसारलब्धिसारक्षपणसारजम्बूद्वीपादिपंचप्रज्ञप्तिप्रभूतिपरमागमप्रवीणानामनेकदेशनरनाथ नरपति
रंगपतिवापराणात
1
गिनातीर्थंकरकल्याण
पवित्र श्रीदज्जयन्तशत्रुंजयतु गीगिरिचलगिर्थ्यादिसिद्धक्षेत्रयात्रापवित्रीकृत्तचरणानामंगवादिभंगशील-कलिंगवादिकर्पू रकालानलकाश्मीरवादिकदलीकृपाण नेपालवादिशापानुग्रहसमर्थं गुर्जरवादिदत्तदण्ड- गौडवादिगण्डमेरुदण्डदत्तदण्ड- हम्मीरवादिब्रह्मराक्षस-चोलवादिहल्लकल्लोलकोलाहल - द्राविडवादित्राटनशील-तिलंगवादिकलंककारि- दुस्तरवादिमस्तकशूल - कोंकणवादिवरोत्वात मूल-व्याकरणवादिमर्दित-मरट्टतार्किकवादिगोधूमव रट्ट - साहित्यवादिसमाजसिंहज्योतिष्कवादिभूर्णी (?) तलिहमन्त्रवादियन्त्रगोत्रतन्त्रवादिकलप्रकुचकुम्भनिवोल (?) रत्नवादियत्नका रसमस्तानवद्यविविधविद्याप्रासादसूत्रधाराणां सकलसिद्धान्तवेदिनिर्ग्रन्थाचार्यवर्यशिष्य
श्री सुमति कीत्तिस्वपरदेशविख्यातशुभमूत्तिश्री रत्नभूषण प्रमुखसूरिपाठकसाघु संसेवितचरणसरोजानां, कलिकालगौत भगणधराणां, श्रीमूलसंघसरस्वतीगच्छश्रृंगारहाराणां गच्छाधिराजभट्टारकवरेण्यपरमाराध्यपरमपूज्य भट्टा र श्रीज्ञान भूषणगुरूणाम् ||२७||
उनके वंशके भूषण, कामदेवरूपी सर्पके गर्वको चूर करनेवाले, अखिल लोकके हृदयको आनन्दित करनेवाले, महाव्रतिश्रेष्ठ, नवसहस्र प्रधान देशोंक अधिपतियोंके अधिपति महाराज श्रीअजुनकी राजसभामें सम्मान पानेवाले,
पट्टावली ४३७