Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 411
________________ रो पुष्पज्ञानकररतपोभवर नानान्यावरी यतीश्वतरो वादीन्द्रभूभृत्वसरुः । तत्पट्टोन्नतिकृन्निरस्तनिः कृतिः श्रीज्ञानभूषो (८८) यतिः पायाद्वो निहताहितः परमसज्जेनावनीशेः स्तुतः ||३४|| विजयकीर्ति (८९) यतिजितमत्सरो विदितगीमट्टसारपरागमः । जयति तत्पदभासितशासनो निखिलतार्किकतर्फ विचारकः ||३५|| यः पूज्यो नृपमल्लिसेरवमहादेवेन्द्रमुख्यैनृपैः षट्सर्कागमशास्त्रकोविदमति श्रीप्रद्यशश्चन्द्रमाः । भव्याम्भोरुहभास्करः शुभकरः संसारविच्छेदकः सोऽव्याच्छ्रीविजयादिकीर्तिमुनियो भट्टारकाधीश्वरः || ३६ || तत्पट्टकेरवविकाशनपूर्णचन्द्रः स्याद्वादभाषितविबोधितभूमिपेन्द्रः । अव्याद्गुणात् सुशुमचन्द्र (९०) इति प्रसिद्धो रम्यान बहून् गुणवतो हि सुतत्वबोधः ||३७|| जायीत् षट्तर्कचंचुप्रवणगुणनिधिस्तत्पदाम्भोजभृङ्गः शुम्भद्वादीनकुम्भोद्भटविकटसटाकुण्ठकण्ठीरवेन्दुः । श्रीमत्सु सोभचन्द्रः स्फुटपटुविकटाटोपर्वकुण्ठसुनुः हन्ता चिद्रूपवेत्ता विदितसकल सच्छास्त्रसारः कृपालुः ||३८|| तत्पट्टचारूशतपत्रविकाशनेन पुण्यग्रवालघनवर्द्धनमेघतुल्य: १ व्याख्यामितावलिसुतोषित - भव्यलोको भट्टारक: सुमतिकीत्तिं (९१) रतिप्रबुद्धः ||३९|| ज्ञात्वा संसारभावं विहितवरतपो मोक्षलक्ष्मी सुकांक्षी स्याद्वादी शान्तिमूर्त्तिमंदनमदहरो विश्वतत्वं कवेत्ता । सुज्ञानं दानमे सद्वित्तरति गुणनिधिर्मोहमातङ्गसिंहो जीयाद्भट्टारकोऽसौ सकलयतिपतिः श्रीसुमत्यादिकीप्तिः ॥४०॥ तत्पट्टतामरसरंजन भानुमूत्तिः स्याद्वादवादकरणेन विशालकीतिः । भाषासुघारससुपुष्टितभव्यवर्णो भट्टारक: सुगुणकीर्त्ति (९२) गुरुगंणाः ॥ ४१ ॥ ३९६ : तीर्थंकर महावीर और उनकी आचार्यपरम्परा

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510