Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 409
________________ नेमिचन्द्रो (१६) भानुनन्दी (१७) सिंहनन्दी १८) जटाधरः । वसुनन्दी (१९) वीरनन्दी (२०) रत्लनन्दी (२१) रतीमित् ॥१०॥ माणिक्यनन्दी (२२) मेघेन्दुः (२३) शान्तिकीत्ति (२४) महायशाः। मेरुकीत्ति (२५) महाकोति (२६) विश्वनन्दी (२७) विदाम्बरः ॥११॥ श्रीभषणः ।२८) शीलचन्द्रः (२९) श्रीनन्दी (३०) देशभूषण: (३१) । अनन्तकीर्ति (३२) मि दिनमी (३१) ममी क सा विद्यानन्दी (३४) रामचन्द्रो (३५) रामकीर्ति (३६) रनिन्धावाक् । अभयेन्दु (३७) रचन्द्रो (३८) नागचन्द्रः (३९) स्थिरततः ॥१३|| नयनन्दी (४०) हरिश्चन्द्रो (४१) महीचन्द्रो (४२) मलोज्झितः । माधवेन्दु (४३) लक्ष्मीचन्द्रो (४४) गुणकीर्ति (४५) गुणाश्रयः ।।१४|| गुणचन्द्रो (४६) वासवेन्दु (४७) लोकचन्द्र: (४८) स्वतत्त्ववित् । विद्यः श्रुतकीख्यिो (४९) वैयाकरण: भास्करः ॥१५॥ भानुचन्द्रो (५०) महाचन्द्रो (५१) माघचन्द्रः (५२) क्रियागुणीः । ब्रह्मनन्दी (५३) शिवनन्दी (५४) विश्वचन्द्रः (५५) स्तपोधनः ॥१६।। सैद्धान्तिको हरिनन्दी (५६) भावनन्दी (५७) मुनीश्वरः । सुरकोत्ति (५८) विद्याचन्द्रः (५९) सुरचन्द्रः (६०) श्रियांनिधिः ।।१७॥ माघनन्दी (६१) ज्ञाननन्दी (६२) गङ्गनन्दी (६३) महत्तमः । सिंहकीत्ति (६४) हेमकीत्ति (६५) श्चारुनन्दी (६६) मनोज्ञधी: ॥१८॥ नेमिनन्दी (६७) नाभिकीत्ति (६८) नरेन्द्रादि (६९) यशःपरम् । श्रीचन्द्र: (७०) पद्मकीतिश्च (७१) वर्द्धमानो (७२) मुनीश्वरः ॥११॥ अकलङ्क (७३) श्चन्द्रगुरुर्ललितकीति (७४) रुत्तमः । विद्यः केशवश्चन्द्र (७५) श्चारुकीत्तिः (७६) सुधार्मिकः ॥२०॥ सैद्धान्तिकोऽभयकीति (७७) वनवासी महातपाः | बसन्तकीत्ति (७८) व्याघ्राहिसेवितः शीलसागर: ।।२१॥ तस्य श्रीवनवासिनस्त्रिभुवन प्रख्यात(७९) कीर्तेरभूत् । शिष्योऽनेकगणालयः सम-यम-ध्यानापगासागरः । बादीन्द्रः परवादि-वारणमण-प्रागल्भविद्रावणः । सिंहः श्रीमति मण्डयेति विदितस्र विद्यविद्यास्पदम् ॥२२॥ विशालकीत्ति (८०) बरवृत्तमूत्तिस्तपोमहात्मा शुभकीत्ति (८१) देवः । एकान्तराधुन सपोविधाना खातेव सन्मार्गविधैविधाने ।।२३।। धीधर्म (८२) चन्द्रोनि तस्य पट्टे हमीरभूपालसमचनीयः । सैद्धान्तिकः संग्रमसिन्धुचन्द्र: प्रख्यातमाहात्म्यकृतावतारः ॥२४॥ ३९४ : तीर्थकर महावीर और उनकी आचार्यपरम्परा

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510