________________
नेमिचन्द्रो (१६) भानुनन्दी (१७) सिंहनन्दी १८) जटाधरः । वसुनन्दी (१९) वीरनन्दी (२०) रत्लनन्दी (२१) रतीमित् ॥१०॥ माणिक्यनन्दी (२२) मेघेन्दुः (२३) शान्तिकीत्ति (२४) महायशाः। मेरुकीत्ति (२५) महाकोति (२६) विश्वनन्दी (२७) विदाम्बरः ॥११॥ श्रीभषणः ।२८) शीलचन्द्रः (२९) श्रीनन्दी (३०) देशभूषण: (३१) । अनन्तकीर्ति (३२) मि दिनमी (३१) ममी क सा विद्यानन्दी (३४) रामचन्द्रो (३५) रामकीर्ति (३६) रनिन्धावाक् । अभयेन्दु (३७) रचन्द्रो (३८) नागचन्द्रः (३९) स्थिरततः ॥१३|| नयनन्दी (४०) हरिश्चन्द्रो (४१) महीचन्द्रो (४२) मलोज्झितः । माधवेन्दु (४३) लक्ष्मीचन्द्रो (४४) गुणकीर्ति (४५) गुणाश्रयः ।।१४|| गुणचन्द्रो (४६) वासवेन्दु (४७) लोकचन्द्र: (४८) स्वतत्त्ववित् ।
विद्यः श्रुतकीख्यिो (४९) वैयाकरण: भास्करः ॥१५॥ भानुचन्द्रो (५०) महाचन्द्रो (५१) माघचन्द्रः (५२) क्रियागुणीः । ब्रह्मनन्दी (५३) शिवनन्दी (५४) विश्वचन्द्रः (५५) स्तपोधनः ॥१६।। सैद्धान्तिको हरिनन्दी (५६) भावनन्दी (५७) मुनीश्वरः । सुरकोत्ति (५८) विद्याचन्द्रः (५९) सुरचन्द्रः (६०) श्रियांनिधिः ।।१७॥ माघनन्दी (६१) ज्ञाननन्दी (६२) गङ्गनन्दी (६३) महत्तमः । सिंहकीत्ति (६४) हेमकीत्ति (६५) श्चारुनन्दी (६६) मनोज्ञधी: ॥१८॥ नेमिनन्दी (६७) नाभिकीत्ति (६८) नरेन्द्रादि (६९) यशःपरम् । श्रीचन्द्र: (७०) पद्मकीतिश्च (७१) वर्द्धमानो (७२) मुनीश्वरः ॥११॥ अकलङ्क (७३) श्चन्द्रगुरुर्ललितकीति (७४) रुत्तमः ।
विद्यः केशवश्चन्द्र (७५) श्चारुकीत्तिः (७६) सुधार्मिकः ॥२०॥ सैद्धान्तिकोऽभयकीति (७७) वनवासी महातपाः | बसन्तकीत्ति (७८) व्याघ्राहिसेवितः शीलसागर: ।।२१॥ तस्य श्रीवनवासिनस्त्रिभुवन प्रख्यात(७९) कीर्तेरभूत् । शिष्योऽनेकगणालयः सम-यम-ध्यानापगासागरः । बादीन्द्रः परवादि-वारणमण-प्रागल्भविद्रावणः । सिंहः श्रीमति मण्डयेति विदितस्र विद्यविद्यास्पदम् ॥२२॥ विशालकीत्ति (८०) बरवृत्तमूत्तिस्तपोमहात्मा शुभकीत्ति (८१) देवः । एकान्तराधुन सपोविधाना खातेव सन्मार्गविधैविधाने ।।२३।। धीधर्म (८२) चन्द्रोनि तस्य पट्टे हमीरभूपालसमचनीयः ।
सैद्धान्तिकः संग्रमसिन्धुचन्द्र: प्रख्यातमाहात्म्यकृतावतारः ॥२४॥ ३९४ : तीर्थकर महावीर और उनकी आचार्यपरम्परा