________________
A
सं० १०९९ वैशाख शुक्ला चतुर्दशीको हुआ था । इन नयकीति योगीन्द्रदेवकी विस्तृत गुरुपरम्परा इस अभिलेखमें आयी है । बताया है—
T
पद्मनन्दि अपर नाम कुन्दकुन्दाचार्य, उमास्वामि-गृघ्रपिच्छाचार्य, बलाकपिच्छ, गुणमन्दि, देवेन्द्र सैद्धान्तिक, कलधौतनन्दि, रविचन्द्र अपरनाम सम्पूर्णचन्द्र दामनन्दि मुनि, श्रीधरदेव, मलवारिदेव, श्रीधरदेव, माघनन्दिमुनि, गुणचन्द्रमुनि, मेषचन्द्र, चन्द्रकीर्ति भट्टारक और उदयचन्द्र पण्डितदेव हुए। नयकीर्ति गुणचन्द्र मुनिके शिष्य थे और उनके सधर्मा गुणचन्द्रमुनिके पुत्र माणिक्यनन्दि थे । उनकी शिष्यमण्डलीमें मेषचन्द्र व्रतीन्द्र, भलधारिस्वामि, श्रीधरदेव, दामनन्दित्र विद्य, भानुकीति मुनि, बालचन्द्रमुनि, माधनन्दिमुनि, प्रभाचन्द्र मुनि, पद्मनन्दि मुनि और नेमिचन्द्र मुनि थे ।
इस अभिलेखमें नन्दिगण कुन्दकुन्दान्वयकी परम्परा अङ्कित की गई है ।
प्रथम शुभचन्द्रकी गुर्वावली
श्रीमान शेषन रनायक - वन्दिता-धीः श्रीगुप्तिगुप्त ( १ ) इति विश्रुत-नामधेयः । यो भद्रबाहु (२) मुनिपुंगव पट्टपद्मः सूर्य्यः स वो दिशतु निम्मलसंघवृद्धिम् ॥ १॥ श्रीमूल संघेऽजनि नन्दिसंघस्तस्मिन् बलात्कारगणोऽतिरम्यः । तत्राऽभवत्पूर्व पदांशवेदी श्रीमाघनन्दी (३) नर-देव- चन्द्यः ॥२॥
पट्टे तदीये मुनिमान्यवृत्तो जिनादिचन्द्र (४) स्समभूदतन्त्रःततोऽभवत्पञ्चसुनामधाम श्रीपद्मनन्दी मुनिचक्रवर्ती ॥३॥ आचारः कुन्दकुन्दाख्यो (५) वकनीवो महामुनिः । एलाचार्यो गृद्धपिच्छः पद्मनन्दीति तन्तुतिः ॥ ४॥ तत्वार्थ सूत्रकतत्व-प्रकटीकृतसन्मनाः । उमास्वाति (६) पदाचार्यो मिथ्यात्वतिमिरांशुमान् ||५||
लोहाचार्य (७) स्ततो जातो जातरूपधरोऽमरेः । सेवनीयः समस्ताऽर्थंविबोधनविशारदः ||६|| ततः पट्टद्वयी जाता प्राच्युदीच्युपलक्षणात् । तेषां यतीश्वराणां स्युर्नामानीमानि तत्त्वतः ||७|| यशःकीर्ति (८) शोनन्दी ( ९ ) देवनन्दी (१०) महामतिः । पूज्यपादः पराख्येयो गुणनन्दी (११) गुणाकरः ||८||
वचनन्दी (१२) वज्रवृत्तिस्तार्किकाणां महेश्वरः । कुमारनन्दी (१३) लोकेन्दुः (१४) प्रभाचन्द्रो (१५) वचोनिधिः ||९||
पट्टावली : ३९३