________________
सत्सधभर ॥
उच्चण्डग्रहकोटयो नियमितास्तिष्ठन्ति येन क्षिती यद्वाग्जातसुधारसोऽखिलबिषव्युच्छेदकश्शोभते । यत्तन्त्रोद्धविधिः समस्तजनतारोग्याय संवत्तते सोऽयं शुम्भति पमनन्दिमुनिनाथो मन्त्रवादीश्वरः ।। ३८॥ तस्सधमर् ॥
चञ्चच्चन्द्र-मरीचि-शारद-धन-क्षीराब्धि-ताराचलप्रोद्यत्कीति-विकास-पाण्डुर-तर-ब्रह्माण्ड-भाण्डोदरः । वाक्कान्ता-कठिन-स्तन-द्वय-तटी-हारो गभीरस्थिरं सोऽयं सन्नुत-नेमिचन्द्र-मुनिपो विभ्राजते भूतले ॥३९॥ भण्डाराधिकृतः समस्त-सचिवाधीशो जगद्विश्रुतश्रीहुल्लो नयीत्तिदेव-मुनि-पादाम्भोज-युग्मप्रियः । कीत्ति-श्री-निलयः परात्थं चरितो नित्यं विभाति क्षिती सोऽयं श्रीजिनधर्म-रक्षणकरः सम्यक्त्व-रत्नाकरः ॥४०॥ श्रीमच्छ्रीकरणाधिपस्सचिवनाथो विश्व-विविधिश्चातुर्वर्ण-महानदान-करणोत्साही शिनी शोभते। श्रीनीलो जिन-धर्म-निर्मल-मनास्साहित्य-विद्याप्रियसौजन्यंक-निधिश्शशाङ्कविशद-प्रोद्यधश-श्रीपतिः ।।४।। आराध्यो जिनपो गुरुश्च नयकीत्ति-ख्यात-योगीश्वरो जोगाम्बा जननी तु यस्य जनक (6) श्रीबम्बदेवो विभुः । श्रीमत्कामलता-सुता-पुरपतिश्रीमल्लिनाथस्सुतो भात्यस्यां भुवि नागदेव-सचिवश्चण्डाम्बिकावल्लभः ।।४।। सुरसाज-शरदिन्दु-प्रस्फुरत्कीर्तिशुभ्री भवदखिल-दिगन्तो-वाग्वधू-चित्तकान्तः । बुध-निधि-नयकीत्ति-स्यात-योगीन्द्र-पादाम्बुज-युगकृत्त-सेवः शोभते नागदेव: ॥४३|| ख्यातश्रीनयकीर्तिदेवमुनिनाथानां पयः प्रोल्लसकीर्तीनां परमं परोक्ष-विनयं कर्तुं निषध्यालये । भक्त्याकारयदाशशङ्क-दिनकृत्तारं स्थिरं स्थायिनं
श्रीनागस्सचिवोत्तमो निजयशधीशुभ्रदिग्मण्डल: ॥४४॥ इस अभिलेखमें नागदेव मंत्री द्वारा अपने गुरु श्रीनयकीति श्रीयोगीन्द्रदेव की निषद्या-निर्माण कराये जानेका उल्लेख है। नयकोत्ति मुनिका स्वर्गवास शः ३९२ : तीर्थकर महावीर और उनको आचार्यपरम्परा