________________
श्रीमज्जैनमताजिनीदिनकरो नैय्यायिकाम्रानिलश्चार्वाकाबनिभृत्करालकुलिशो बोद्धाब्धिकुम्भोद्भवः । यो मीमांसकगन्धसिन्धुरशिरोनिर्भेदकण्ठीरवसंविद्योत्तमदामनन्दिमुनिपस्सोऽयं भुवि भ्राजते ॥३०॥ तत्सधर्मर ॥
दुग्धाब्धि-स्फटिकेन्दु-कुन्द-कुमुद-व्याभासि-कोतिप्रियस्सिद्धान्तोदधि-वर्द्धनामृतकर: पारात्थर्य-रत्नाकरः। ख्यात-श्री-नयकीत्तिदेवमुनिपश्रीपाद-पम-प्रियो भात्यस्मा 'भुति भानुकोत्ति-मुनिएपिसज्ञानाननाभिपः ॥२१!! उरगेन्द्र-क्षीर-नीराकर-रजत-गिरि-श्रीसितच्छत्र-गङ्गाहरहासैरावतेम-स्फटिक-वृषभ-शुभ्राम्रनीहार-हारामर-राज-श्वेत-पकेरुह-हलधर-वाक्-शव-हंसेन्दु कुन्दो
करचञ्चत्कीतिकान्तं धेरयोलेसेदनी भानुकोत्ति-प्रतीन्द्रं ॥३२॥ तत्सधमर् ।। सद्वृत्ताकृति-शोभिताखिलकला-पूर्ण-स्मर-ध्वंसकः शश्वद्विश्व-वियोगि-हृत्सुखकर-श्रीबालचन्द्रो मुनिः । वक्र णोन-कलेन-काम-सुहृदा चञ्चद्वियोगिद्विषा लोकेस्मिन्नुवमीयते कथमसौ तेनाथ बालेन्दुना ॥३३॥ उच्चण्ड-मदन-मद-गज-निर्भेद-पटुतर-प्रताप-मृगेन्द्रः भव्य कुमुदौध-विकसन-चन्द्रो भुवि भाति बालचन्द्रः मुनीन्द्रः ॥३४॥ ताराद्रि-क्षीरपूर-स्फटिक-सुर-सरितारहारेन्दु-कुम्दश्वेत्तोद्यत्कीति-लक्ष्मी-प्रसर-धवलित्ताशेषदिक्-चक्रवालः |
श्रीमत्सिद्धान्त-चक्रेश्वर-नुत-नयकीति-न्नतीशाद्मिभक्तः (उत्तरमुख)
श्रीमान्भट्टारकेशो जगति विजयते मेधचन्द्र-वतीन्द्रः ॥३५|| गाम्भीर्ये मकराकरो वितरणे कल्पद्रुमस्तेजसि प्रोच्चण्ड-धुमणि: कलास्वपि शशी घेचे पुनर्मन्दरः । सोवा-परिपूर्ण-निर्मल-यशो-लक्ष्मी-मनो-रजनो भात्यस्यां भुवि माघनन्दिमुनिपो भट्टारकाग्रेसरः ॥३६॥ वसुपूर्णसमस्ताशः क्षितिचक्र विराजते । चञ्चत्कुवलयानन्द-प्रभाचन्द्रो मुनीश्वरः ॥३७॥
पट्टायली : ३९१