________________
उच्चण्ड-स्मर-भूरि-भूधरपविः ख्यातो बभूव क्षिती स श्रीमान्नयकोत्ति देवमुनिपस्सिद्धान्तचक्रेश्वरः ॥२२॥ शाके रन्ध्रनवर्धचन्द्र-शिष्टुभ्याच संवत्सरे वैशाखे धवले चतुर्दशदिने वारे च सूर्यात्मजे । पूर्जा प्रहरे गतेऽसहिते स्वर्ग जगामात्मवान् विख्यातो नयकीत्ति-देव-मुनिपो राद्धान्तचक्राधिपः ।।२३।।
श्रीमज्जैन-वचोब्धि-वर्द्धन-विधुस्साहित्यविद्यानिधिस् ( पश्चिम मुख) सर्पद्दपक-हस्ति-मस्तक-लुठत्प्रोत्कण्ठ-कण्ठीरवः । स श्रीमान् गुणचन्द्रदेवत्तनयस्सोजन्यजन्यावनि स्थेयात् श्रीनयकोत्ति देवमुनिपस्सिद्धान्तचक्र श्वरः ॥२४॥ गुरुवादं वचराधिपंगे बलिगं दानक्के बिपिंगे तां गुरुवाद सुर-भूधरपके नेगल्दा कैलास-शैलक्के तां । गुरुवाद विनुतंगे राजिसुविरुङ्गोलभे लोकक्के सद् गुरुवादं नयकीत्ति देवमुनिपं राद्धान्त-चक्राधिपं ॥५॥ तच्छिष्यर् ।। हिमकर-शरदम्र-क्षीर-कल्लोल-बाल-स्फटिक-सित-यश-श्रीशुभ-दिक्
चकवाल: । मदन-भद-तिमिस्र-ग्रणितीनांशुमाली जयति निखिल-वन्द्यो मेघचन्द्रः
व्रतीन्द्रः ॥२६॥ तत्सधर्मर् । कन्दपहिबकर्षातोद्धरतनुत्राणोपमोरस्थली चञ्चद्भरमला विनेय-जनता-नीरेजिनी-मानवः । स्यक्ताशेष-बहिब्दिकल्प-निचयाश्चारित्र-चक्र श्वरः
शुम्भन्त्यण्णितटाक-वासि-मलधारि-स्वामिनो भूतले ॥२७॥ तत्सघर्मर्॥ षट्-कर्म-विषय-मन्त्र नानाविध-रोग-हारि-वेद्ये च ।
जगदेकसूरिरेष श्रीधरदेवो बभूव जगति प्रवणः ॥२८॥ सत्सघर्मर् ॥ तपर्क-व्याकरणागम-साहित्य-प्रभृति-सकल शास्त्रात्य॑ज्ञः ।
विख्यात-दामनन्दि-विद्य-मुनीश्वरो-घराग्ने जयति ॥२९॥ १९० : तीर्थंकर महावीर और उनकी भाचार्यपरम्परा