________________
तच्छिष्यर् ॥ सच्छीलश् शरदिन्दु-कुन्द-विशदं-प्रोचद्यश-श्रीपतिदर्यदर्पक-दर्प-दाव-दहन-ज्वालालि-कालाम्बुदः । श्रीजेनेन्द्र-वचः पयोनिधि-शरत्सम्पूर्ण-चन्द्रः क्षिती भाति श्रीगणचन्द्र-देव-मुनियो राद्धान्त-चक्राधिपः ॥१५॥ तत्सधर्मर ॥ उद्भूते नुत-मेघचन्द्र-शशिनि प्रोद्यद्यशश्चन्द्रिके संवत तदस्तु नाम नितरां सद्धान्त-रत्नाकरः । चित्रं तावदिद' पयोधि-परिधि-क्षोणी समुद्रीक्ष्यते नागात्र विजम्मते मरत-शास्त्राम्मोजिमी सन्तत ॥१६॥ तत्सवमर् ॥
चन्द्र इव धवल-कीतिर्द्धवलीकुरुते समस्त-भुक्नं यस्य तच्चन्द्रकोत्तिसश-भट्टारक-चक्रवत्तिनोऽस्य विभाति ।।१७।। तत्सधर्मर ॥
नैयायिकेभ-सिंहो मीमांसकतिमिर-निकरनिरसन-तपनः । बौद्ध-वन-दाव-दहनोजयति महानुदयचन्द्रपण्डितदेवः ।।१८॥ सिद्धान्त-चक्रवर्ती श्रीगुणचन्द्रव्रतीश्वरस्य बभूव
श्रीनयकीत्तिमुनीन्द्रों जिनपति-गदिताखिलार्थवेदी शिष्यः ॥१९|| स्वस्त्यनवरत-विनत-महिप-मुकुट-मौक्तिक-मयूख-माला-सरोमण्डनीभूत-चारचरणार-विन्दरु। भव्यजन-हृदयानन्दरूं। कोण्डकुन्दान्वय-गगन-मार्तण्डरु। लीला-मात्र-विधितोच्चण्ड-कुसुमकाण्डरूं । देशीय-गण-गजेन्द्र-सान्द्र-मद-धारावभासरूं । वितरणविलासरूं । श्रीमद्गुणचन्द्र-सिद्धान्त-चक्रवत्ति-चारुतर-चरण सरसीरुह-षट्चरणरूं । अशेष-दोषदुरीकरणपरिणतान्तःकरणरुमप्प श्रीमन्नयकोत्ति-सिद्धान्त-चक्रवत्ति गले-न्तप्परेन्दडे ॥
साहित्य-प्रमदा-मुखाब्जमुकुरश्चारित्र-चूडामणिश्रीजैनागम-वाद्धि-वर्चन-सुधाशोचिस्समुद्भासते। यश्शल्य-त्रय-गारव-त्रय-लसण्ड-त्रय-ध्वंसकस्स श्रीमान्नयकोत्ति देवमुनिपस्सैद्धान्तिकासरः ॥२०॥ माणिक्यनन्दिमुनिपः श्रीनयकात्तिवतीश्वरस्य सधर्मः। गुणचन्द्रदेवतनयो राक्षान्त-पयोधि-पारगो मुवि भाति ॥२॥ हार-क्षीर-हराहास-हलभृत्कुन्देन्दु-मन्दाकिनी कर्पूर-स्फटिक-स्फुरद्वरयशो-धौतत्रिलोकोदरः ।
पट्टाक्ली : ३८९