________________
तच्छिष्यो गुणनन्दि-पण्डित्तयतिश्चारित्रचक्र श्वर. स्तर्क व्याकरणादि-शास्त्र-निपुणस्साहित्य-विद्यापतिः । मिथ्यावादिमदान्ध-सिन्धुर-घटासङ्घट्टकण्ठीरवो भव्याम्भोज-दिवाकरो विजयतां कन्दर्प-दापिहः ॥७॥ तच्छिष्यामिशता विशेषानिए रामगिरहनास्तेषत्कृष्टतमाः द्विसप्ततिमितास्सिद्धान्त-शास्त्रार्थकव्याख्याने पटवो विचित्र-चरितास्तेषु प्रसिद्धो मुनि
नानून-नय-प्रमाणनिपुणो देवेन्द्र-सैद्धान्तिकः ।।८।। अनि महिपचूडा-रत्नराराजिसाध्रि
विजित-मकरकेतुद्दण्ड-दोईण्ड-गर्वः । कुनय-निकर-भूद्घानीक दम्भोलि दण्ड
स्स जयतु विबुधेन्द्रो भारती-भाल-पट्टः ।।९।। तच्छिष्यः कलधौतनन्दिमुनिपस्सिद्धान्तचक्रेश्वरः पारावार-परीत-धारिणि कुलव्याप्तोरुकीर्तीश्वरः । पञ्चाक्षोन्मद-कुम्भि-कुम्भ-दलन-प्रोन्मुक्त-मुक्ताफलप्रांशु-प्राञ्चितकेसरी बुधनुतो वाक्कामिनी-दल्लभः ॥१०॥ अवर्गे रविचन्द्र-सिद्धान्तविदर्सम्पूर्णचन्द्रसिद्धान्तमुनिप्रवरखरवगर्गे शिष्यप्रवर श्रीदामनन्दि-सन्मुनि-पसिगल् ॥११॥ बोधित-भव्यरस्त-मदनर्माद-वजित-शुद्ध-मानसर् श्रीधरदेवरेम्बररर्गन-तनुभवरादरा यशश्रीधरर्वाद शिष्यरवरोल नेगल्दर्मलधारिदेवरु श्रीधरदेवरु नत-नरेन्द्र-ति (कि) रीट-तटाच्चितक्रमर् ||१२|| आनम्नावनिपाल-जालकशिरो-रल-प्रभा-मासुरश्रीपादाम्बुरुह-यो वर-तपोलक्ष्मीमनोरञ्जन: । मोह-व्यूह महीध-दुर्वर-पविः सच्छोलशालिजगख्यातश्रीधरदेव एष मुनिपो भामाति भूमण्डले ॥१३॥ तच्छिष्य || भव्याम्भोरुह-पण्ड-चण्ड-किरणः कपूर-हार-स्फुर
कोतिश्रीषवलीकृताखिलदिशाचक्रश्चरित्रोन्नतः । (दक्षिणमुख) भाति श्रीजिन-पुङ्गव-प्रवचनाम्भोराशि-राका-शशी
भूमौ विश्रुत-माधनन्दिमुनिपस्सिद्धान्तचक्र श्वरः ॥१४॥ 1८८ : तीर्थकर महावीर और उनकी आचार्यपरम्परा