Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 4
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala

View full book text
Previous | Next

Page 412
________________ प्राज्ञो वादीर्भासहः सकलगुणनिधिर्ध्वस्तदोषः कृपालुः । शान्तो मोक्षाभिकाङ्क्षी नरमतिः कान्ति क्षिप्ताशत्तकवेत्ता शुभतरवचनः सर्वलोकस्थित्तिशः । श्रीमानीषः कृतज्ञो जयति जगति सः श्रीगुणाद्यन्तकीर्तिः || ४२ ॥ तत्पट्टपङ्कजविकाशनपद्मबन्धुःजयात्कुवादिमुखकैरवपद्मबन्धुः । कान्त्या क्षमा तिमिरनाशन पद्मबन्धुः श्रीवादिभूषण (९३) गुरुजितपद्मबन्धुः ||४३|| यो नानागमशब्दतर्कनिपुणो जैनेन पैः पूजितः कर्णाट कलिकालगीतमसमो भट्टारकाधीश्वरः ॥ हेयाय विचार बुद्धिकलितो रत्नत्रयालंकृत्तः सः श्रीमान् शुभचन्द्रवद्धि श्रयते श्रीवादिभूष्यो गुरुः ||४४ || तत्पट्टपुष्पंकरभासनमित्रमूत्तिः कुज्ञानपङ्कपरितोषणमित्रमूत्तिः । निःशेषभव्यहृदयाम्बुजमित्रमूर्तिः भट्टारको जगति भाति सुरामकीत्तिः (९४ ) ||४५॥ स्याद्वादन्यायवेदी हृतकुमत्तिमदस्त्यस्तदोषो गुणाब्धिः । श्रीमच्चिनुपवेत्ता विमलत रसुवाक् दिव्यमूर्त्तिः सुकीर्त्तिः ॥ साक्षाच्छ्रीशारदश्याः गच्छपतिगरिमा भूपवन्द्यो गुणज्ञः पायाद्भट्टारकोऽसौ सकलसुखकरो रामकीत्तिर्गणेन्द्रः ॥४६॥ शास्त्राभ्यासनिबन्धनादिषु पटुः रामादिकीत्तिस्ततस्तत्तपट्टे यशकीर्त्तिनाम सततं विभ्राजते धर्म्मभाक् । ध्यानाभ्यासकरः सुनिर्मलमनास्तर्कादिकाव्यामृतः भव्यानां प्रतिबोधनार्थनिपुणः सर्वकलायां रतः ॥४७॥ तत्पट्टपजविकाशनभानुमूर्तिविद्याविभूषित- समन्वित - बोधचन्द्रः । स्याद्वाद-शास्त्र-परितोषित - सर्वभूपो भट्टारकः समभवद्यशपूर्वकीर्त्तिः (९५) ॥४८॥ तत्पट्टवारिजविकाशनतिग्मरश्मिः पापानबोधतिमिर-क्षय- तिग्मरश्मिः पायात्सुभव्य-भर-पश्चसुतिग्मरश्मिः श्रीपद्मनन्दिमुनिपो जिततिम्मरश्मिः ॥१४९॥ पट्टावली ३९७

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510