Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 54
________________ ૩૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૮ ટીકાવતરણિકાઈ– હવે દર્શનાવરણની ઉત્તરપ્રકૃતિઓનું પ્રતિપાદન કરવાની ઈચ્છાથી સૂત્રને કહે છેદર્શનાવરણ પ્રકૃતિના ભેદોचक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्रा-प्रचला प्रचलाप्रचला-स्त्यानगृद्धिवेदनीयानि च ॥८-८॥ સૂત્રાર્થ– ચક્ષુ, અચક્ષુ, અવધિ અને કેવલ એ ચાર દર્શનના ચાર આવરણો તથા નિદ્રા, નિદ્રાનિદ્રા, પ્રચલા, પ્રચલા પ્રચલા અને સ્વાનગૃદ્ધિ से पाय वहनीय सेम शन।१२९ प्रतिना न होछे. (८-८) भाष्यं- चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीयं, प्रचलाप्रचलावेदनीयं, स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥८-८॥ ભાષ્યાર્થ– ચક્ષુદર્શનાવરણ, અચક્ષુદર્શનાવરણ, અવધિદર્શનાવરણ, કેવળદર્શનાવરણ, નિદ્રાવેદનીય, નિદ્રાનિદ્રાવેદનીય, પ્રચલાવેદનીય, પ્રચલાપ્રચલાવેદનીય અને સ્થાનદ્ધિવેદનીય એમ દર્શનાવરણના નવ ભેદો छ. (८-८) टीका-चक्षुरादयः कृतद्वन्द्वाः षष्ठ्या निर्दिष्टाः, प्रस्तुतावरणसम्बन्धात् वेदनीयसम्बन्धनिराकरणप्रतिपत्तेश्च, दर्शनावरणप्रकृतिसामर्थ्याच्चक्षुरादयो दर्शनशब्देन सहाभिसम्बन्ध्याः, निद्रादयः पञ्च स्त्यानगृद्ध्यन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थं, पश्यत्यनेनात्मेति चक्षुः, सर्वमेवेन्द्रियमात्मनः सामान्यविशेषावबोधस्वभावस्य करणद्वारं, तद्द्वारकं च सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनं, तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लब्धिघाति अचक्षुर्दर्शनावरणं, अवधावपि प्रथमसम्पाते सामान्यमात्रोपलम्भनमवधिदर्शनं, केवलदर्शनमपि सामान्योपयोगलक्षणं, एतयोरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194