Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૪૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૦ चारित्रमोहनीयोत्तरप्रकृतिद्धिभेदा, तौ चामू विकल्पौ-कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति, एवमेता उत्तरप्रकृतयो अष्टाविंशतिः सूचिता मोहनीयमूलप्रकृतेः ।।
अधुना यादिभेदान् सूत्रेणैव प्रतिपादयति सम्यक्त्वमिथ्यात्वतदुभयानीति, सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः, तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यात्वं, तत्त्वार्थश्रद्धानाश्रद्धानलक्षणं, एवमेतत् त्रिविधं दर्शनमोहनीयं सूचितं, कषायाकषायावित्यनेन चारित्रमोहनीयभेदद्वयाख्यानं, अनन्तानुबन्धिप्रभृतिकषायास्त एव मोहनीयं, अकषाया हास्यादयः केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यकषायाः, सदैव हि कषायसंसक्ताश्चारित्रमोहनीयव्यपदेश्याः, अल्पकषायकार्यत्वादकषाया इति, तत्र कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलं-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभा इति, अनन्तः-संसारस्तमनुबध्नन्तीति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः, अविद्यमानं प्रत्याख्यानं येषामुदये ते त्वप्रत्याख्यानाः क्रोधादयः, अपरे पुनरावरणशब्दमत्रापि सम्बध्नन्ति, अप्रत्याख्यानावरणा इति, अल्पं प्रत्याख्यानमप्रत्याख्यानं-देशविरतिः तदप्यावृण्वन्ति, किमुत सर्वप्रत्याख्यानमिति, मूलगुणप्रत्याख्यानविघातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः, स्वल्पनिमित्तप्राप्तावपि युगपत् सज्वलनाः, सज्वलनाः क्रोधादयः, एवं चानन्तानुबन्ध्यादीनामेकैकशः क्रोधमानमायालोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः सञ्चलनाश्चेति, एवमेते षोडशभेदाः कषायवेदनीयाः सूचिताः, हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम्, एतदष्टाविंशतिविधमावेदितं मोहनीयं कर्म सूत्रेणेति, अधुना भाष्यमनुश्रियते-त्रिद्विषोडशनवभेदा यथाक्रममित्यादि भाष्यं, उक्तार्थं
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194