Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૨૨
चत्वारोऽनन्तानुबन्धिनः क्रोधादयः मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति, शेषश्चारित्रमोहोऽप्रत्याख्यानादिः तत्र दर्शनमोहो न सङ्क्रामति चारित्रमोहे, नापि चारित्रमोहो दर्शनमोहे इति, सम्यग्मिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति सङ्क्रमः, सम्यक्त्वं तु सम्यग्मिथ्यात्वे न सङ्क्रामति, तथा सम्यक्त्वसम्यग्मिथ्यात्वयोर्मिथ्यात्वं सङ्क्रामति, आयुष्कस्य च नारकतिर्यङ् मनुष्यदेवभेदस्य परस्परं नास्ति सङ्क्रम इति, उक्तं च
१३८
"
"मूलप्रकृत्यभिन्नाः सङ्क्रमयति गुणत उत्तराः प्रकृती: । नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥
शिथिलयति दृढं बद्धं शिथिलं द्रढयति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीर्विपर्यासयति चापि ॥२॥" सङ्क्रमस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह"तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ||३|| " यथासङ्ख्यमभिसम्बन्धः कार्यः ।
44
'अनुभावाँश्च विपर्यासयति तथैव प्रयोगतो जीवः । तीव्रान्वा मन्दान्वा स्वासु प्रकृतिष्वभिन्नासु ||४| यद् यद्वा मन्दं सत् क्षारीक्रियते हरिद्रया चूर्णम् । वातातपादिभिश्च क्षारं मन्दीक्रियेत यथा ॥५॥
तीव्रानुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य । सम्यक्त्वे त्वतिमन्दो मिश्र मिश्रोऽनुभावश्च ||६|| ”
अत्र प्रतिज्ञातार्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सङ्क्रमो न विद्यत इति जात्यन्तरस्यानुबन्धनम्
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194