Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 175
________________ સૂત્ર-૨૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ ૧૫૩ ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्थाश्चेत्येवमन्यत्रापि योज्यं । ननु चैकाकारा एव पुद्गलाः समादीयन्ते, न तु ज्ञानावरणादिविशिष्टाः केचिद्वहिः सन्तीति ?, उच्यते, सत्यमेतत्, वयं त्विदमभिदध्महे-ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्मभेदानां सामर्थ्येन योगानां कर्मवर्गणानां ग्रहणमाम्नायते, ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक् पृथग्ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति ॥ -- सर्वतस्तिर्यगूर्ध्वमधश्च बध्यन्ते, योगविशेषात्कायवाङ्मनःकर्मविशेषाच्च बध्यन्ते । सर्वत इति-सर्वासु दिक्षु आत्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते, सप्तम्यन्तात् तसिः । एतत्प्रतिपादयन्नाहतिर्यगूर्ध्वमधश्च बध्यन्त इति, तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति, अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान् लाति, नैकदिक्प्रतिष्ठान्, सर्वजीवप्रदेशैः सर्वजीवप्रदेशस्थानितियावत्, अपरे व्याचक्षते-सर्वत इति सर्वैरात्मप्रदेशः कर्मपुद्गलान् गृह्णाति, तृतीयान्तात् तसिः, एते चात्मप्रदेशाः शरीरिणोजीवस्य केचिदूर्ध्वं केचिच्चाधस्तादिति, न चास्ति पुनरुक्तता दोषः, सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशाभिसम्बन्धादिति, नापि सर्वेषां बन्धकानां सम्बन्धस्तुल्यः, कुतः?, योगविशेषादित्याह, आत्मना युज्यत इति योग:-कायादिचेष्टा, योगानां विशेषो भेदः तीव्रमन्दादिकः तस्माद् योगविशेषादतुल्यं बन्धनं, एतदेवाह-कायवाङ्मनःकर्मयोगाच्च बध्यन्त इति, कायस्य वाचो मनसश्च क्रिया-कर्म अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः-सम्बन्धः, क्रियाक्रियावतोः कथञ्चिदनन्यत्वात्, तस्य क्रियायोगस्य विशेषस्तीव्रस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादिभेदो मन्तव्यः । किंगुणाः के वेत्यत्राह-सूक्ष्मा बध्यन्ते न बादरा इति सूक्ष्मशब्दो ह्यापेक्षिकत्वाद्बहुभेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्ता

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194