Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૧૫૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૨૫ वदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति, अनन्तानन्तप्रदेशवर्गणायामपि भूयोऽनन्तराशिप्रदेशात् केचिद्ग्रहणयोग्याः केचिनेत्यतः सूक्ष्मग्रहणं, एवं क्रमेणौदारिकवैक्रिया-ऽऽहारकतैजसभाषाप्राणापानमनोवर्गणाः समुल्लङ्घय कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एव बध्यन्ते, न बादरपरिणतिभाज इति, एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद्ग्रहणयोग्याः पुनरपि केचिदग्रहणयोग्या इति ॥
पञ्चमप्रश्नप्रतिवचनार्थमाह-एकक्षेत्रावगाढा इत्यादि, एकस्मिन्-अभिन्ने क्षेत्रे जीवप्रदेशैः सह येऽवगाढा-आश्रितास्ते बध्यन्ते, यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः, तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढाः, तद्भावपरिणामाभावादनाश्रितानामिति ।
षष्ठप्रश्नोत्तरमाह, स्थिता इत्यादि, स्थिता एव बध्यन्ते, चशब्दस्यावधारणार्थत्वात्, सामर्थ्यलभ्यमर्थं दर्शयति-न गतिसमापन्ना, वेगितत्वादिति ।
सप्तमप्रश्नप्रतिभेदायाह-सर्वात्मप्रदेशेष्वित्यादि, सर्वे च ते आत्मप्रदेशास्तेषु, आश्रवाणामविशेषात् सर्वात्मनि श्लिष्यन्ति, सर्वात्मप्रदेशेषु बद्ध्यन्त इति, पुनरेकैकस्य कर्मणो ज्ञानावरणादेर्योग्याः पुद्गलाः कियन्त एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्टं विवृणोति । एकैको हीत्यादि, असङ्ख्येयप्रदेशात्मनो जीवस्य एकैकप्रदेशोऽनन्तैर्ज्ञानावरणकर्मस्कन्धैर्बद्धः, एवं दर्शनावरणादिकर्मप्रदेशैरिति, प्रदेशशब्दः स्कन्धवचनः, प्रकृष्टा देशा बहवो यत्र स्कन्धेष्विति निर्वचनात् ।
अष्टमप्रश्नभेदायाह-अनन्तानन्तप्रदेशा इति, अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपादनन्तानन्ता इति व्यपदेशः, ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तान्तप्रदेशाः कर्मवर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः, अयोग्यास्तु न बध्यन्ते इति तत्प्रतिपादनायाह-न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशा इति, नैव सङ्ख्येयादिप्रदेशा बध्यन्त इति,
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194