Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૧૬૩
સૂત્ર-૨૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ टीका- तत्र सद्वेद्यं सुखरूपेणानुभवनीयं, तदुपादानहेतवः प्रागुक्ताः, कारणानुरूपं कार्यं भवतीति स्मरयति 'भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य', सम्यक्त्ववेदनीयं तत्त्वार्थश्रद्धानाकारेण अनुभवनीयं, तदपि केवलिश्रुतसङ्घधर्मदेवानां वर्णवादादिहेतुकं, वर्ण:कीर्तिः, यशः-सद्भूतगुणोद्भावनं, भक्तिः पूजा पर्युपासनं आदिग्रहणात्, ते हेतवो यस्य तत्तद्धेतुकं हास्यवेदनीयं हास्याकारेणैवानुभवनीयं, एवं रतिवेदनीयं प्रीत्याकारेण, पुरुषवेदनीयं पुरुषाकारेणेति, शुभायुर्नामगोत्राणीति, शुभशब्दः प्रत्येकमभिसम्बन्ध्यते, तत्र शुभमायुष्कं मानुषं दैवं च, भाष्यकाराभिप्रायः, कर्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते, यदि च तत्तथा ततश्चशब्देनानुकृष्यते, शुभनाम गतिनामादीनां मध्यादुद्धर्त्तव्यं सप्तत्रिंशत्प्रकारं, शुभं गोत्रमाचष्टे-उच्चैर्गोत्रमित्यर्थः, एवमेतदुच्चैर्गोत्रान्तं सवेद्यादिकमष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं दर्शयति-अतोऽन्यत् पापमिति ॥
कर्मप्रकृतिग्रन्थानुसारिणस्तु द्विचत्वारिंशत्प्रकृतीः पुण्याः कथयन्ति, तद्यथा-सद्वेद्यं तिर्यङ्मनुष्यदेवायूंषि मनुष्यदेवगती पञ्चेन्द्रियजातिः शरीराणि पञ्च समचतुरस्रं संस्थानं वज्रर्षभनाराचसंहननं अङ्गोपाङ्गत्रयं प्रशस्तवर्णगन्धरसस्पर्शा मनुष्यदेवानुपूव्र्यो अगुरुलघुः पराघातं उच्छासः आतप उद्योतः प्रशस्तविहायोगतिः त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरआदेययशःकीर्तिपर्यवसानाः शुभाः निर्माणं तीर्थकर उच्चैर्गोत्रैः सहेति, आसां च मध्ये सम्यक्त्वहास्यरतिपुरुषवेदा न सन्त्येवेति कोऽभिप्रायो भाष्यकृतः ? को वा कर्मप्रकृतिग्रन्थप्रणिधीनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरास्तु संविद्रते यथावदिति निर्दोष व्याख्यानं, व्यधिकाशीतिरपुण्यप्रकृतीनां, तद्यथापञ्च ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नरकायुः नरकतिर्यग्गती एकद्वित्रिचतुरिन्द्रियजातयः
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194