Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 186
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ आद्यवर्जानि संस्थानानि पञ्च संहननानि पञ्चैव अप्रशस्तवर्णगन्धरसस्पर्शाः नारकतिर्यग्गत्यानुपूर्व्युपघातनाम अप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारणास्थिराशुभदुर्भगदुः स्वरानादेयायशः कीर्तय इति, तथा नीचैर्गोत्रं पञ्चविधमन्तरायमिति, सम्यक्त्वादिषूभयथा दर्शनात् संशेते मनः, ૧૬૪ सातं तिर्यग्नसुरायूंषि शरीराणि पञ्च मनुजगति: । देवगति: पञ्चेन्द्रियताङ्गोपाङ्गानि सर्वाणि ॥१॥ वज्रर्षभनाराचं समचतुरस्त्रं च तीर्थकरनाम । स्पर्शरसगन्धवर्णविहायोगतयः प्रशस्ताश्च ॥२॥ अगुरुलघुपराघातोच्छ्वासोद्योतातपश्च निर्माणं । उच्चैर्गोत्रं नरदेवगतिप्रायोग्यानुपूर्व्यं च ॥३॥ प्रत्येकदेहबादरपर्याप्तादेयसुस्वरत्रसताः । स्थिरशुभसुभगयशांसि शुभसंज्ञाः प्रकृतयः प्रोक्ताः ||४|| सम्यक्त्वहास्यरतिनरवेदानां पुण्यतामुशन्त्येके । न तथा पुनस्तदिष्टं मोहत्वात् देशघातित्वात् ॥५॥ केवलवर्जज्ञानावृद्विघ्नं नोकषायसञ्ज्वलनाः । अवधिगनक्षिनेत्रावरणानि च देशघातीनि ॥६॥ दृग्ज्ञानावृन्मोहानां शेषं सर्वघातिकर्मोक्तं । घाति प्रतिघाति किञ्चित् ( किञ्चिद) घात्यन्यदुपदिष्टम् ॥७॥ आचष्टं, अपरस्त्वाहरति सम्यक्त्वस्य हास्यादीनां, पुंवेदस्य च पुण्यतां । मोहनीयमिति भ्रान्त्या केचिन्नेच्छन्ति तच्च न ॥१॥ सर्वमष्टविधं कर्म, पुण्यं पापं च निर्वृतं । किं कर्मव्यतिरिक्तं स्याद्यस्य पुण्यत्वमिष्यतां ॥२॥ સૂત્ર-૨૬

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194