Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
ऽभिसम्बध्यते, करोतिक्रियापेक्षः, आभुञ्जतः - अध्यवस्यतश्चेष्टाऽऽत्मनो या तदाभोगवीर्यम्, अनाभुञ्जतः - अनध्यवस्यतः सामर्थ्य - विशिष्टक्रियापरिणामः अनाभोगवीर्यं, तत्पूर्वकं - तद्द्द्वारकं कर्मसंक्रमं विधत्ते,
૧૩૭
स पुन: सङ्क्रमः कासु प्रकृतिषु कासां वा प्रकृतीनामित्याहउत्तरप्रकृतिष्वित्यादि, मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानं, अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः, उत्तरप्रकृतिस्तु पञ्चभेदं ज्ञानावरणमित्यादिकाः, तत्रोत्तरप्रकृतीनामेवोत्तरप्रकृतिषु सङ्क्रमः, सर्वासु इत्युत्सर्गः, कासाञ्चिन्न भवतीत्यर्थः, अपवदिष्यते चोपरिष्टात् पञ्चप्रकारं ज्ञानावरणं चक्षुर्दर्शनावरणादिप्रकृतिष्वप्यविशेषेण सर्वासु सङ्क्रामतीति प्राप्तं अत आह-मूलप्रकृत्यभिन्नास्विति मूलप्रकृतिभ्यः अभिन्नासु-अपृथग्भूतासु मूलप्रकृतीरजहतीषु, यथा मूलप्रकृतिरेका ज्ञानावरणमिति, उत्तरप्रकृतयः पञ्च, तत्रैताः पञ्चाप्यन्योऽन्यमेव सङ्क्रामन्ति, नान्यमूलप्रकृत्युत्तरप्रकृतिषु, एनमेवार्थं सावधारणकं दर्शयति न तु मूलप्रकृतिषु सङ्क्रमो विद्यते इति, तुशब्दोऽवधारणार्थः, नैव मूलप्रकृतिषु सङ्क्रमोऽस्ति, न हि ज्ञानावरणं दर्शनावरणे सङ्क्रामति, नापि दर्शनावरणं ज्ञानावरणे इत्येवमन्यत्रापि योज्यं, अमुमेवार्थं युक्त्या प्रतिपादयन्नाह-बन्धविपाकनिमित्तान्यजातीयानि भिन्नजातीयानीत्यर्थः, अन्यद् बन्धनिमित्तं ज्ञानावरणस्य 'तत्प्रदोषनिह्नवादि ' अन्यद्वेदनीयादेः 'दुःखशोकादि' ज्ञानदर्शनावरणयोर्बन्धनिमित्तमभिन्नमपि सदाशयविशेषाद्भेदमुपाश्नुत एव, विपाकनिमित्तमपि भिन्नमेव, कार्यभेदो हि निमित्तभेदमेव कल्पयति, ज्ञानावरणविपाको हि ज्ञानमावृणोति - स्थगयति विशेषग्राहि, दर्शनावरणं तु सामान्यमात्रग्राहि सामान्योपयोगमेवान्तर्धत्ते, एवं बन्धनिमित्तभेदाद्विपाकनिमित्तभेदाच्च भिन्नासु मूलप्रकृतिषु सङ्क्रमो नास्ति, पूर्वं सर्वासु इत्युक्तं यत् तत् सम्प्रत्यपोद्यते 'उत्तरप्रकृतिष्वित्यादि (ना), कासाञ्चिदुत्तरप्रकृतीनामपि कासुचित् तत्प्रकृतिषु सङ्क्रमो नास्तीति दर्शयति, तत्र दर्शनमोह:
-
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194