________________
સૂત્ર-૨૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
ऽभिसम्बध्यते, करोतिक्रियापेक्षः, आभुञ्जतः - अध्यवस्यतश्चेष्टाऽऽत्मनो या तदाभोगवीर्यम्, अनाभुञ्जतः - अनध्यवस्यतः सामर्थ्य - विशिष्टक्रियापरिणामः अनाभोगवीर्यं, तत्पूर्वकं - तद्द्द्वारकं कर्मसंक्रमं विधत्ते,
૧૩૭
स पुन: सङ्क्रमः कासु प्रकृतिषु कासां वा प्रकृतीनामित्याहउत्तरप्रकृतिष्वित्यादि, मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानं, अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः, उत्तरप्रकृतिस्तु पञ्चभेदं ज्ञानावरणमित्यादिकाः, तत्रोत्तरप्रकृतीनामेवोत्तरप्रकृतिषु सङ्क्रमः, सर्वासु इत्युत्सर्गः, कासाञ्चिन्न भवतीत्यर्थः, अपवदिष्यते चोपरिष्टात् पञ्चप्रकारं ज्ञानावरणं चक्षुर्दर्शनावरणादिप्रकृतिष्वप्यविशेषेण सर्वासु सङ्क्रामतीति प्राप्तं अत आह-मूलप्रकृत्यभिन्नास्विति मूलप्रकृतिभ्यः अभिन्नासु-अपृथग्भूतासु मूलप्रकृतीरजहतीषु, यथा मूलप्रकृतिरेका ज्ञानावरणमिति, उत्तरप्रकृतयः पञ्च, तत्रैताः पञ्चाप्यन्योऽन्यमेव सङ्क्रामन्ति, नान्यमूलप्रकृत्युत्तरप्रकृतिषु, एनमेवार्थं सावधारणकं दर्शयति न तु मूलप्रकृतिषु सङ्क्रमो विद्यते इति, तुशब्दोऽवधारणार्थः, नैव मूलप्रकृतिषु सङ्क्रमोऽस्ति, न हि ज्ञानावरणं दर्शनावरणे सङ्क्रामति, नापि दर्शनावरणं ज्ञानावरणे इत्येवमन्यत्रापि योज्यं, अमुमेवार्थं युक्त्या प्रतिपादयन्नाह-बन्धविपाकनिमित्तान्यजातीयानि भिन्नजातीयानीत्यर्थः, अन्यद् बन्धनिमित्तं ज्ञानावरणस्य 'तत्प्रदोषनिह्नवादि ' अन्यद्वेदनीयादेः 'दुःखशोकादि' ज्ञानदर्शनावरणयोर्बन्धनिमित्तमभिन्नमपि सदाशयविशेषाद्भेदमुपाश्नुत एव, विपाकनिमित्तमपि भिन्नमेव, कार्यभेदो हि निमित्तभेदमेव कल्पयति, ज्ञानावरणविपाको हि ज्ञानमावृणोति - स्थगयति विशेषग्राहि, दर्शनावरणं तु सामान्यमात्रग्राहि सामान्योपयोगमेवान्तर्धत्ते, एवं बन्धनिमित्तभेदाद्विपाकनिमित्तभेदाच्च भिन्नासु मूलप्रकृतिषु सङ्क्रमो नास्ति, पूर्वं सर्वासु इत्युक्तं यत् तत् सम्प्रत्यपोद्यते 'उत्तरप्रकृतिष्वित्यादि (ना), कासाञ्चिदुत्तरप्रकृतीनामपि कासुचित् तत्प्रकृतिषु सङ्क्रमो नास्तीति दर्शयति, तत्र दर्शनमोह:
-