________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૨૨
चत्वारोऽनन्तानुबन्धिनः क्रोधादयः मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति, शेषश्चारित्रमोहोऽप्रत्याख्यानादिः तत्र दर्शनमोहो न सङ्क्रामति चारित्रमोहे, नापि चारित्रमोहो दर्शनमोहे इति, सम्यग्मिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति सङ्क्रमः, सम्यक्त्वं तु सम्यग्मिथ्यात्वे न सङ्क्रामति, तथा सम्यक्त्वसम्यग्मिथ्यात्वयोर्मिथ्यात्वं सङ्क्रामति, आयुष्कस्य च नारकतिर्यङ् मनुष्यदेवभेदस्य परस्परं नास्ति सङ्क्रम इति, उक्तं च
१३८
"
"मूलप्रकृत्यभिन्नाः सङ्क्रमयति गुणत उत्तराः प्रकृती: । नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥
शिथिलयति दृढं बद्धं शिथिलं द्रढयति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीर्विपर्यासयति चापि ॥२॥" सङ्क्रमस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह"तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ||३|| " यथासङ्ख्यमभिसम्बन्धः कार्यः ।
44
'अनुभावाँश्च विपर्यासयति तथैव प्रयोगतो जीवः । तीव्रान्वा मन्दान्वा स्वासु प्रकृतिष्वभिन्नासु ||४| यद् यद्वा मन्दं सत् क्षारीक्रियते हरिद्रया चूर्णम् । वातातपादिभिश्च क्षारं मन्दीक्रियेत यथा ॥५॥
तीव्रानुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य । सम्यक्त्वे त्वतिमन्दो मिश्र मिश्रोऽनुभावश्च ||६|| ”
अत्र प्रतिज्ञातार्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सङ्क्रमो न विद्यत इति जात्यन्तरस्यानुबन्धनम्