Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 158
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૨૨ भवतीति, विद्यते अवश्यं भावी विपाकः सर्वस्य कर्मणः, विशब्दार्थमाचष्टे - विविधो नानाप्रकारः पाको विपाकः स उच्यते, तदुद्वैविध्यं निरूपयति-तथा चान्यथा चेत्यर्थः, यथा येनाध्यवसायप्रकारेण यादृगनुभावबन्धकर्म तत्तथा तेनैव प्रकारेण विपच्यते, अन्यथा प्रकारान्तरेणापीत्यर्थः, अनुभावो विपाको रस इति पर्यायाः, स च तीव्रमन्दमध्यावस्थाभेदः, शुभोऽशुभश्चैकैकः, तत्र कदाचिच्छुभमप्यशुभरसतयाऽनुभूयतेऽशुभं च शुभरसतयेति द्वैविध्यार्थः, तथा चाह" तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः । सरसोऽनुभावसञ्ज्ञ: तीव्रो मन्दोऽथ मध्यो वा ॥१॥" तत्र चाष्टप्रकारे कर्मणि किञ्चित् कर्म पुद्गलेष्वेव विपच्यते, तत्पुद्गलान् परिणमयति नानाकारं किञ्चिद्भवविपाकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते, अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विपच्यत इत्यर्थः, अन्यज्जीवविपाकी, जीव एव विपच्यते इत्येवं चतुर्द्धा विपच्यते, तथा चाह ૧૩૬ "संहननं संस्थानं वर्णस्पर्शरसगन्धनामानि । अङ्गोपाङ्गानि तथा शरीरनामानि सर्वाणि ॥ १ ॥ अगुरुलघुपराघातोपघातनामातपोद्योतनामानि । प्रत्येकशरीरस्थिरशुभनामानीतरैः सार्धम् ॥२॥ प्रकृतय एताः पुद्गलपाकाः भवपाकयुक्तमायुष्कम् । क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोऽन्याः ||३॥" कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाहजीवः कर्मविपाकमनुभवन्नित्यादि, स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाकमुपभुञ्जानो रसमनुभवन्-वेदयमानः प्रकृतीनां सङ्क्रमं करोति, स च सङ्क्रमः कर्म्महेतुक एव, निर्निमित्तः यः स्यादनाभोगो हि ज्ञानावरणोदयः, अनाभोगवीर्यपूर्वकमिति कर्मसङ्क्रमो

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194