Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૨ तेजोगुणद्रव्यारब्धुमुष्णगुणमाहारपरिपाचनक्षमं तैजःशरीरं, शेषं पूर्ववत्, कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसवनसमर्थमङ्कुरादीनां बीजमिव कार्मणं शरीरं, इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदयभूतादिति ।
'अङ्गोपाङ्गे'त्यादि, अङ्गानि उपाङ्गानि च यस्य कर्मण उदयान्निर्वय॑न्ते तदङ्गोपाङ्गनाम, त्रिविधमौदारिकवैक्रियाहारकभेदात्, तत्राङ्गान्यष्टावुरः शिरः पृष्ठमुदरं करौ पादौ च, उपाङ्गानि स्पर्शनमस्तिष्कादीनि, अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारं, तत्र शिरोद्रव्यमधिकृत्य प्रत्यङ्गानि भाष्यकृत् पपाठमस्तिष्कं-मस्तुलुङ्गः शिरोङ्गस्यारम्भकोऽवयवस्तथा कपालादयः स्पर्शनादयश्च, ननु च धातुमध्ये अधीतं मस्तिष्कं नाङ्गं न प्रत्यङ्गमिति, कपालादिवत् आरम्भकत्वात् मस्तिष्कमपि उपाङ्गं शिरसोऽवसेयं, एवमुरःप्रभृत्यङ्गानामप्येकैकस्य वाच्यान्युपाङ्गानि, ज्वलनजलानिलवसुधा-वनस्पतिवर्जजीवेषु सम्भवन्ति, जातिलिङ्गाकृतीति जातिरेकेन्द्रियादिलक्षणा पञ्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थां आकृतिव्यवस्थां तां नियमयति यत् लिङ्गं स्त्रियाः पुंसो नपुंसकस्य च यदसाधारण आकारः आकृतिरवयवरचना तां च निर्मापयति निर्माणं एतदुच्यते, एतदुक्तं भवति-सर्वजीवानामात्मीयात्मीयावयवविन्यासनियमकारणं निर्माणं कलाकौशलोपेतवर्द्धकिवत् ।।
सत्यां प्राप्तावित्यादि, शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणमितेष्वपि परस्परमवियोगलक्षणं यदि बन्धननाम काष्ठजतुवत् न स्यात् तस्मात्ततो वालुकापुरुषवद्विघटेरन् शरीराणि, तदेतेन भाष्येण प्रतिपादितं, औदारिकादिभेदाच्च पञ्चधा, न चेदं प्रकृत्यन्तरं नामकर्मणः,
सङ्घातप्रकृतिस्वरूपनिरूपणायेदमाह- बद्धानामपि चेत्यादि, बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन पुद्गलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदारिकादितनुविशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गल
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194