Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 150
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૯ तिर्यगानुपूर्वी अगुरुलघु उपघातपराघातोच्छ्वास आतपउद्योत अप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकशरीर अस्थिर अशुभदुर्भगदुः स्वर अनादेय अयश: कीर्तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटिकोट्यः, वर्षसहस्रद्वयमबाधा, ૧૨૮ देवगति: देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तविहायोगतिः स्थिरशुभसुभगसुस्वरआदेययशः कीर्तीनां दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, दशवर्षशतान्यबाधा, न्यग्रोधसंस्थानवज्रनाराचसंहननयो: द्वादश सागरोपमकोटीकोट्यः परा स्थितिः, द्वादश वर्षशतान्यबाधा, सादिसंस्थाननाराचसंहननयोश्चतुर्दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरोपमकोटीकोट्यः, षोडश वर्षशतान्यबाधा, वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापर्याप्तसाधारणनाम्नां चोत्कृष्टा स्थितिः अष्टादश सागरोपमकोटीकोट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीरएतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा त्वन्तर्मुहूर्तम्, एवमेता नामकर्मणः सप्तषष्टिरुत्तरप्रकृतयः, शेषकर्मणां त्रिपञ्चाशद्, एकत्र विंशत्युत्तरं प्रकृतिशतं भवति । सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते - मनुष्यतिर्यग्गतिपञ्चेन्द्रियजातिऔदारिकतैजसकार्मणानि संस्थानषट्कं औदारिकाङ्गोपाङ्ग संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यङ्मनुष्यानुपूर्व्यो अगुरुलधूप घातोच्छ्वासातपोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपर्याप्तापर्याप्तप्रत्येकसाधारणशरीरस्थिरास्थिरादेयानादेयनिर्माणयशसां सागरोपमस्य द्वौ सप्तभागौ जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूना, अबाधा त्वन्तर्मुहूर्तकाल:, देवनरकगती आद्यजातिचतुष्कं वैक्रियशरीरमेतदङ्गोपाङ्गं नरकदेवानुपूर्वीणां जघन्या

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194