Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
सूत्र-२० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
૧૩૧ ભાગ) છે. અબાધાકાળ તો અંતર્મુહૂર્ત છે. આહારકશરીર, આહારકઅંગોપાંગ, તીર્થકર નામોની જઘન્ય સ્થિતિ અંતઃકોડાકોડિ સાગરોપમ છે. અબાધાકાળ તો અંતર્મુહૂર્ત છે. યશકીર્તિની જઘન્ય સ્થિતિ આઠ મુહૂર્ત છે. અબાધાકાળ તો અંતમુહૂર્ત છે. અહીં વાચક શ્રી ઉમાસ્વાતિ મહારાજાએ સૂત્રરચના કરી છે. બીજી મધ્યમ સ્થિતિની ઉપેક્ષા કરી છે. 5॥२९॥ 3 तेभi Arjsडेवार्नु छे. (८-१८) નામ-ગોત્રની જઘન્ય સ્થિતિ– नामगोत्रयोरष्टौ ॥८-२०॥ सूत्रार्थ-नाम भने धन्य स्थितिमा भुत छ. (८-२०) भाष्यं- नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥८-२०॥
ભાષ્યાર્થ– નામ અને ગોત્રપ્રકૃતિની આઠ મુહૂર્ત જઘન્ય સ્થિતિ છે. (८-२०).
टीका- 'नामगोत्रप्रकृत्यो'रित्यादि भाष्यं गतार्थमेवेति ॥ एवमेतासां नामकर्मप्रकृतीनां सप्तषष्टेरुत्कृष्टजघन्यस्थितिरुक्तेति, सम्प्रति गोत्रकर्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते-नीचैर्गोत्रस्य जघन्या सागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तकालः, उच्चैर्गोत्रस्थितिर्जघन्येनाष्टौ मुहूर्ताः, अबाधाऽन्तर्मुहूर्तकालः, इत्यत्रापि सूत्रानुप्रवेशः । पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरादिदर्शनावरणप्रकृतिचतुष्टय्याः पञ्चानां चान्तरायप्रकृतीनां जघन्या स्थितिरन्तर्मुहूर्तकालः, अबाधापि अन्तर्मुहूर्तकाल एव, दर्शनावरणे निद्रापञ्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्ख्येयभागन्यूनाः, मोहनीयप्रकृतेर्मिथ्यात्वस्य सप्तभागाः सागरोपमस्य जघन्या स्थितिः पल्योपमासङ्ख्येयभागन्यूना, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकषायाणां द्वादशानां जघन्या स्थितिः सागरोपमस्य चत्वारः सप्तभागाः पल्योपमासङ्ख्येयभागन्यूनाः, सज्वलनक्रोधस्य जघन्या स्थितिर्मास
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194