Book Title: Tattvarthadhigam Sutram Part 08
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૧૨૦ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૪ यस्मै याचितेऽपि नो विसृजति प्रदेयमल्पतरमपि तस्य लाभान्तरायकर्मोदयः, तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षमं माल्यचन्दनागुरुप्रभृति तत् सम्भवदपि यस्य कर्मण उदयाद्यो न भुङ्क्ते तस्यान्तरायकर्मोदयः, स्त्रीवस्त्रशयनासनभाजनादिक उपभोगः, पुनः पुनरुपभुज्यते हि सः, पौनःपुन्यं चोपशब्दार्थः, स सम्भवन्नपि यस्य कर्मण उदयान्न परिभुज्यते तत् कर्मोपभोगान्तरायाख्यं, वीर्यमुत्साहश्चेष्टा शक्तिरिति पर्यायाः, तत्र कस्यचित् कल्पस्याप्युपचितवपुषोऽपि यूनोऽप्यल्पप्राणता यस्य उदयात् स वीर्यान्तराय इति, उक्तलक्षणस्य वीर्यान्तरायस्य सामस्त्येनोदयः पृथिवीअतेजोवायुवनस्पतिषु, क्षयोपशमजनिततारतम्याद् द्वीन्द्रियादेस्तु वृद्धिर्वीर्यस्य यावद्विचरमसमयच्छद्मस्थ इति, प्रकर्षाप्रकर्षापलब्धेः, उत्पन्नकेवले तु भगवति सर्ववीर्यान्तरायक्षयः, तत्र तु निरतिशयं वीर्यमिति ॥
तत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति, बन्धं प्रतीत्य एतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वसम्यग्मिथ्यात्वयोर्नास्ति बन्धः, मिथ्यादर्शनपुद्गलानामेव तथापरिणतेः, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतं, ताश्चेमा:-पञ्चभेदं ज्ञानावरणमन्तरायं च, दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्द्धा नामकर्मणि गतिश्चतुर्विधा४ आनुपूर्वी४ च, जातिनाम पञ्चविधं५ शरीरनाम च५, बन्धनसङ्घातनाम्नोः शरीरान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम षोढाद संहननं च६, अङ्गोपाङ्गं त्रिधा३, विहायोगतिर्द्विविधार, वर्ण-गन्ध-रसस्पर्श-अगुरुलघु-उपघात-पराघात-उच्छास-आतप-उद्योत-त्रसस्थावर-बादर-सूक्ष्म-पर्याप्ता-ऽपर्याप्त-प्रत्येकशरीर-साधारणशरीरस्थिर-अस्थिर-शुभा-ऽशुभ-सुभग-दुर्भग-सुस्वर-दुःस्वर-आदेयअनादेय-यशोनाम-अयशो-निर्माणनाम-तीर्थकरनामान्येकैकभेदानि ३२, पश्चात् सर्वाः १२२ ॥८-१४॥
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194