________________
૧૨૦ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૪ यस्मै याचितेऽपि नो विसृजति प्रदेयमल्पतरमपि तस्य लाभान्तरायकर्मोदयः, तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षमं माल्यचन्दनागुरुप्रभृति तत् सम्भवदपि यस्य कर्मण उदयाद्यो न भुङ्क्ते तस्यान्तरायकर्मोदयः, स्त्रीवस्त्रशयनासनभाजनादिक उपभोगः, पुनः पुनरुपभुज्यते हि सः, पौनःपुन्यं चोपशब्दार्थः, स सम्भवन्नपि यस्य कर्मण उदयान्न परिभुज्यते तत् कर्मोपभोगान्तरायाख्यं, वीर्यमुत्साहश्चेष्टा शक्तिरिति पर्यायाः, तत्र कस्यचित् कल्पस्याप्युपचितवपुषोऽपि यूनोऽप्यल्पप्राणता यस्य उदयात् स वीर्यान्तराय इति, उक्तलक्षणस्य वीर्यान्तरायस्य सामस्त्येनोदयः पृथिवीअतेजोवायुवनस्पतिषु, क्षयोपशमजनिततारतम्याद् द्वीन्द्रियादेस्तु वृद्धिर्वीर्यस्य यावद्विचरमसमयच्छद्मस्थ इति, प्रकर्षाप्रकर्षापलब्धेः, उत्पन्नकेवले तु भगवति सर्ववीर्यान्तरायक्षयः, तत्र तु निरतिशयं वीर्यमिति ॥
तत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति, बन्धं प्रतीत्य एतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वसम्यग्मिथ्यात्वयोर्नास्ति बन्धः, मिथ्यादर्शनपुद्गलानामेव तथापरिणतेः, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतं, ताश्चेमा:-पञ्चभेदं ज्ञानावरणमन्तरायं च, दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्द्धा नामकर्मणि गतिश्चतुर्विधा४ आनुपूर्वी४ च, जातिनाम पञ्चविधं५ शरीरनाम च५, बन्धनसङ्घातनाम्नोः शरीरान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम षोढाद संहननं च६, अङ्गोपाङ्गं त्रिधा३, विहायोगतिर्द्विविधार, वर्ण-गन्ध-रसस्पर्श-अगुरुलघु-उपघात-पराघात-उच्छास-आतप-उद्योत-त्रसस्थावर-बादर-सूक्ष्म-पर्याप्ता-ऽपर्याप्त-प्रत्येकशरीर-साधारणशरीरस्थिर-अस्थिर-शुभा-ऽशुभ-सुभग-दुर्भग-सुस्वर-दुःस्वर-आदेयअनादेय-यशोनाम-अयशो-निर्माणनाम-तीर्थकरनामान्येकैकभेदानि ३२, पश्चात् सर्वाः १२२ ॥८-१४॥