________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૨ तेजोगुणद्रव्यारब्धुमुष्णगुणमाहारपरिपाचनक्षमं तैजःशरीरं, शेषं पूर्ववत्, कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसवनसमर्थमङ्कुरादीनां बीजमिव कार्मणं शरीरं, इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदयभूतादिति ।
'अङ्गोपाङ्गे'त्यादि, अङ्गानि उपाङ्गानि च यस्य कर्मण उदयान्निर्वय॑न्ते तदङ्गोपाङ्गनाम, त्रिविधमौदारिकवैक्रियाहारकभेदात्, तत्राङ्गान्यष्टावुरः शिरः पृष्ठमुदरं करौ पादौ च, उपाङ्गानि स्पर्शनमस्तिष्कादीनि, अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारं, तत्र शिरोद्रव्यमधिकृत्य प्रत्यङ्गानि भाष्यकृत् पपाठमस्तिष्कं-मस्तुलुङ्गः शिरोङ्गस्यारम्भकोऽवयवस्तथा कपालादयः स्पर्शनादयश्च, ननु च धातुमध्ये अधीतं मस्तिष्कं नाङ्गं न प्रत्यङ्गमिति, कपालादिवत् आरम्भकत्वात् मस्तिष्कमपि उपाङ्गं शिरसोऽवसेयं, एवमुरःप्रभृत्यङ्गानामप्येकैकस्य वाच्यान्युपाङ्गानि, ज्वलनजलानिलवसुधा-वनस्पतिवर्जजीवेषु सम्भवन्ति, जातिलिङ्गाकृतीति जातिरेकेन्द्रियादिलक्षणा पञ्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थां आकृतिव्यवस्थां तां नियमयति यत् लिङ्गं स्त्रियाः पुंसो नपुंसकस्य च यदसाधारण आकारः आकृतिरवयवरचना तां च निर्मापयति निर्माणं एतदुच्यते, एतदुक्तं भवति-सर्वजीवानामात्मीयात्मीयावयवविन्यासनियमकारणं निर्माणं कलाकौशलोपेतवर्द्धकिवत् ।।
सत्यां प्राप्तावित्यादि, शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणमितेष्वपि परस्परमवियोगलक्षणं यदि बन्धननाम काष्ठजतुवत् न स्यात् तस्मात्ततो वालुकापुरुषवद्विघटेरन् शरीराणि, तदेतेन भाष्येण प्रतिपादितं, औदारिकादिभेदाच्च पञ्चधा, न चेदं प्रकृत्यन्तरं नामकर्मणः,
सङ्घातप्रकृतिस्वरूपनिरूपणायेदमाह- बद्धानामपि चेत्यादि, बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन पुद्गलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदारिकादितनुविशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गल