________________
८५
સૂત્ર-૧૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ विपाकीत्युच्यते, तच्चौदारिकादिभेदात् पञ्चधा, परस्परविभिन्नलेप्यकरचनाविशेषवच्छरीरपरिणाम एवेत्युपलक्ष्यते, स चैवम्विधः कर्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्चयः पुरुषयोषिद्गवादिलक्षणो नानाशरीरभेदो नैव सम्भाव्येत, सङ्घातविशेषकर्माभावात्, कारणानुविधायि च कार्यं लोके प्रतीतं, सङ्घातविशेषादेव हि पुरुषस्त्र्यादिशरीरलक्षणो विभागेन व्यपदेशः, अपिशब्दः सम्भावनार्थः चशब्दोऽवधारणार्थः । सत्येव बन्धननाम्नि न स्याद्विशेषः, यतः सङ्घातविशेषजनकं प्रचयविशेषात् सङ्घातनाम सङ्घातविशेषस्य जनकमिति शेषलक्षणा षष्ठीति नास्ति समासप्रतिषेधः, स तु प्रतिपदविहितायाः षष्ठ्याः प्रतिषेधः, प्रचयविशेषादिति, प्रचयविशेषात् पुद्गलानां विन्यासः पुरुषस्त्रीशरीरादिकस्तत्सङ्घातनामकर्मनिमित्तकः, यन्निमित्तकश्च विन्यासः तत् सङ्घातनाम, तत् प्रसिद्धोदाहरणेन भावयन्नाहदारुमृत्पिण्डायःपिण्डसङ्घातवदिति, गद्यबन्धानुलोम्याच्चात्र द्विः पिण्डग्रहणं कृतं, दारुमृदयःपिण्डवदिति दुरुच्चरं स्यात्, अयोदारुमृत्पिण्डवदिति किं न कृतं ?, अपूतिवचनाः खल्वाचार्याः सकृद्विधाय न निवर्तन्ते, दारुपिण्डवत्मृत्पिण्डवदयःपिण्डवच्चेति दृष्टान्तत्रयं, सुलभत्वात् प्रतिपत्तुश्चातिशायिकप्रबोधहेतुत्वात्, दार्ववयवसङ्घातो दारुपिण्डः, एवं मृदवयवसङ्घातो मृत्पिण्डः, तथाऽयसोऽवयवानां सङ्घातोऽयःपिण्डः, एवमौदारिकादिशरीरयोग्यपुद्गलाश्चेतनेनात्मसात्कृताः सङ्घातनामकर्मोदयात् परस्परं संहताः सन्तिष्ठन्ति इति ॥
संस्थाननामस्वरूपाख्यानायाह-संस्थाननाम षड्विधं इति संस्थितिः संस्थानमाकारविशेषः, तच्चेह बद्धसंहतेषु संस्थानविशेषो यस्य कर्मण उदयाद्भवति तत् संस्थाननाम, षट्प्रकारं, तद्यथेत्यनेन षडपि नामग्राहमाचष्टे, समचतुरस्रनामेत्यादि, समं च तच्चतुरस्रं चेति समचतुरस्र, यतस्तत्र मानोन्मानप्रमाणमन्यूनाधिकमङ्गोपाङ्गानि चाविकलानि, अध ऊर्ध्वं तिर्यक् च तुल्यं, स्वाङ्गुलाष्टशतोच्छायाङ्गोपाङ्गयुक्तं युक्तिनिर्मितलेप्यकवद्वा । न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः समचतुरस्रसंस्थानलक्षणाविसंवादिनः अधस्तात् पुनरुपरितनभागानुरूपास्तस्य नावयवा इति,