________________
८६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
अत एव न्यग्रोधपरिमण्डलं तदुच्यते, न्यग्रोधाकृतित्वात्, न्यग्रोधपरिमण्डलमुपरि विशालाकारवत्त्वादिति, सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिन उपरितनभागाः पुनर्नाधोऽनुरूपा इति, सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः, तस्य हि स्कन्धो द्राधीयानुपरि तु न तदनुरूपा विशालतेति, कुब्जनामस्वरूपं तु पुनः कन्धरायाः उपरि हस्तपादं च समचतुरस्रलक्षणयुक्तं संक्षिप्तविकृतमध्यकोष्ठं च कुब्जं, वामननाम तु लक्षणयुक्तकोष्ठं ग्रीवाद्युपरि हस्तपादयोश्च न्यूनलक्षणं वामनं, हुण्डकसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद् हुण्डकसंस्थानमिति, तथा चोक्तं
સૂત્ર-૧૨
"तुल्लं वित्थडबहुलं उस्लेहबहुं च मडह कोट्टं च । हेट्ठिल्ल काय मडहं सव्वत्थ असंठिअं हुंडं ||१|| ”
संहनननाम षड्विधमित्यादि अत्र पूर्ववद् व्याख्या, तद्यथेत्यादिना षण्णामपि स्वरूपमाविर्भावयति, वज्रर्षभनाराचमित्यादि, अस्थ्नां बन्धविशेषः संहननं, ऋषभः - पट्टः वज्रं - कीलिका मर्कटबन्धस्थानीय उभयपार्श्वयोरस्थिबन्धः किल नाराचः, वज्रर्षभनाराचा यत्र संहनने तद्वज्रर्षभनाराचसंहननं, अस्थ्नां बन्धविशेष इति, अर्द्धवज्रर्षभनाराचनाम तु वज्रर्षभनाराचानामर्द्ध किल सर्वेषां च, वज्रस्यार्द्धमृषभस्यार्द्धं नाराचस्यार्द्धमिति भाष्यकारमतं, कर्मप्रकृतिग्रन्थेषु वज्रर्षभनाराचनामैव पट्टहीनं पठितं, किमत्र तत्त्वमिति सम्पूर्णानुयोगधारिणः संविद्रते, अर्द्धग्रहणाद् वा ऋषभहीनं व्याख्येयं, नाराचनाम्नि तु मर्कटबन्ध एव केवलो, न कीलिका, न पट्टः, अर्द्धनाराचनामनि तु एकपार्श्वे मर्कटबन्धः द्वितीयपार्श्वे तु कीलिकैवामर्कटबन्धा, अत्रापि कर्मप्रकृतौ नास्ति कीलिका, पञ्चमं कीलिकानाम - विना मर्कटबन्धेनास्थ्नोर्मध्ये कीलिकामात्रं, सृपाटिकानाम कोटिद्वयसंगते यत्रास्थिनी चर्मस्नायुमांसावनद्धे तत्सृपाटिका नाम कीर्त्यते, सृपाटिका - फलकसम्पुटं, यथा तत्र फलकानि परस्परं स्पर्शमात्रवृत्त्या वर्त्तन्ते एवमस्थीन्यत्र संहनने, तदेवमेतान्येवंविधास्थिसङ्घातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यन्ते, लोहपट्टनाराचकीलिकाप्रतिबद्धकपाटवदिति ॥