________________
८७
સૂત્ર-૧૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ स्पर्शनामाष्टविधमित्यादि, औदारिकादिशरीरेषु यस्य कर्मण उदयात् कठिनादिः स्पर्शविशेषः समुपजायते तत् स्पर्शनामाष्टविधं, भेदानामष्टतां प्रतिपादयन्नाह-कठिननामादीति, कर्कशमृदुगुरुलघुस्निग्धरूक्षशीतोष्णनामानि, स्वस्थाने त्वनेकभेदत्वमेषां प्रकर्षाप्रकर्षजनितं, रसनामानेकविधं तिक्तनामादि तिक्तकटुकषायाम्लमधुरलवणाख्यं, लवणो मधुरान्तर्गत इत्येके, अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपादनार्थं, एवमन्यत्राप्यन्तर्भेदा वाच्याः, गन्धनामानेकविधं सुरभिगन्धनामादि शरीरविषयं सौरभं दुर्गन्धित्वं च यस्य कर्मणो विपाकान्निवर्तते तद्गन्धनाम, अपरे साधारणं गन्धमाहुस्तदसत्, सुरभिणा दुरभिगन्धिना वा भवितव्यं, न साधारणः कश्चिदस्तीति, वर्णनामानेकविधं कालनामादि यस्योदयाच्छरीरे कृष्णादिपञ्चविधवर्णनिष्पत्तिर्भवति तद्वर्णनाम, कृष्णनीललोहितपीतशुक्लभेदं, सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्तानि शरीरवर्तिषु पुद्गलेषु विपच्यत इति । __ आनुपूर्वीनामस्वरूपनिरूपणायाह-गतावुत्पत्तुकामस्येत्यादि, गम्यतेऽसाविति गतिः-नरकाद्युत्पत्तिस्थानं, तच्च गतिनामकर्मोदयादवाप्यते, तस्यां गतावुत्पत्तिमिच्छतः कर्मसामर्थ्यादात्मनः अन्तर्गतौ वर्तमानस्येति, मनुष्यः तिर्यग्जातिर्वा पशुर्यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तरगतिषु वर्तमानस्य कस्यचिज्जन्मवत आनुपूर्वीनामकर्मोदयो भवति, आनुपूर्वी च क्षेत्रसन्निवेशक्रमः, 'अनुश्रेणि गतिर्जीवानां पुद्गलानां चेति वचनात्, तत्र यत्कर्मोदयादतिशयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति, तत्तु आत्मनो गत्यन्तरं गच्छत उपग्रहे वर्तते, अनिमिषस्येव पयः, सा चान्तरगतिर्द्विधैव-ऋज्वी वक्रा च, तत्र यदा ऋज्च्या गत्या गच्छति समयप्रमाणया तदा पूर्वकमेवायुरनुभवन्ननुदितानुपूर्वीनामकर्मैवोत्पत्तिस्थानं प्राप्तः पुरस्कृतमायुरासादयति, वक्रगत्या पुनः प्रवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतुःसमयमानया तदारम्भकाले पुरस्कृतमायुरादत्ते, तदैव चानुपूर्वीनामाप्युदेति, ननु च यथैव गतावृज्च्यां विना आनुपूर्वीनामकर्मणोत्पत्तिस्थानमिति तद्वद्वक्रगत्यामपि कस्मात् नैति ?, उच्यतेऋज्च्यां पूर्वकायुक्पारेणैव गच्छति, यत्र तु पूर्वकमायुः क्षीणं तत्र तस्योदय